SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ मराइच्चकहा। सत्तमो भवो। । ॥६९७॥ | ॥६९७॥ करणिज्ज राइणा समरकेऊणा कुमारेण य । पइटावियं से नाम पियामहसन्तियं अमरसेणो ति॥ अन्नया य आगओ चम्पाओ अमरगुरुपउत्तो पणिही । निवेइयं च णेण, जहा विरत्तमण्डलं विसेणं जाणिऊण अयलउरसामिणा मुत्तावी ढेण सयमेवागच्छिय थेवदियहे हि चेव गहिया चम्पा, नट्ठो विसेणो, गहियं च ण भण्डायारं, वसीकयं रज्ज; संपइ अज्जो पमाणं ति। तो कुविओ अमरगुरू । साहियमणेणं कुमारस्स । 'पेइयं मे रज्जमवहरिय' ति जाओ से अमरिसो। भणियं च णेण । अज्ज को मए जीवमाणमि कुमारं परिहवह । कस्स वा विसमदसाविभाओ न होइ । तान संतप्पियव्वं अज्जेण। पइट्ठावेमि थेवेदियहेहिं चेव कुमारं नियरज्जे । एत्थन्तरंमि गुलुगुलियं मत्तवारणेण, 'जयउ देवो' तिजंपियं अमरगुरुणा, फुरिओदक्खिणभुओ कुमारस्स।तओ चिन्तियमणेणं। जिओ कुमारपरिहवणसीलोअयलउरसामी। भणिोय अमरगुरू। अन्ज, निवेएहि एवं वुत्तन्तं महारायस्स। विनवेहि राज्ञा समरकेतुना कुमारेण च । प्रतिष्ठापितं तस्य नाम पितामहसत्कममरसेन इति । अन्यदा चागतश्चम्पाया अमरगुरुप्रयुक्तो प्रणिधिः । निवेदितं च तेन, रथा विरक्तमण्डलं विषेणं ज्ञात्वा अचलपुरस्वामिना मुक्तापीठेन स्वयमेवागत्य स्तोकदिवसैरेव गृहीता चम्पा, नष्टो विषेणः, गृहीतं च तेन भाण्डागारम् , वशीकृतं राज्यम् , सम्प्रति आर्यः प्रमाणमिति । ततः कुपितोऽमरगुरुः । कभितमनेन कुमारस्य । पैतृकं मे राज्यमपहृतम्' इति जातस्तस्यामर्षः । भणितं च तेन-आर्य ! को मयि जीवति कुमारं परिभवति । कस्य वा विषमदशाविभागो न भवति । तनो न संतपितव्यमार्येण । प्रतिष्ठापयामि स्तोकदिवसैरेव कुमार निजराज्ये । अत्रान्तरे गुलगुलितं मत्तवारणेन, 'जयतु देवः' इति जल्पितममरगुरुणा, कुरितो दक्षिगभुजः कुमारस्य । ततश्चिन्तितमनेन । जितः कुमारपरिभवनशीलोऽचलपुरस्वामी । भणितश्चामरगुरुः । आर्य! निवेदयतं वृत्तान्तं महाराजस्य । विज्ञपयतम् , यथैवं १ चम्पा नयरी क । २ भंडागारं क । ३ सेणकुमारस्स क । ४ परिभवइ क । ५ येवेहिं चेव दिवसेहिं क । RECENSE C सम०९ ducati ational For Private & Personal Use Only Indanelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy