________________
समराइच्च
सत्तमो भवो।
||७०८॥
॥७०८
चेव बहु जाणइ त्ति । आवासिओ बाहिरियाए । अइक्वन्ता कइवि वासस । समागया ते विसेणसमीवमणुपेसिया पुरिसा। निवेइयं च | णेहिं अमरगुरुणो, जहा कयङ्गलाए नयरीए दिट्ठो कुमारो त्ति । विनाओ णेणं कुओवि एसो देवपरक्कमो। निवेइओ य से अम्हेहिं अज संदेसओ। तो मिओ विसेणो, पयइविदाणं पि मिलाणं से वयणं । पावेण विय गहिओ मच्छरेण । निरुद्धा से भारही। कहकहवि जंपियमणेण । नाहमेवं परभुयबलोवज्जियं करेमि रज्ज । ता मच्छह तुम्भे, न य पुणो वि आगन्तन्वं ति। भणि ऊम अबहुमाणं च निसारिया अम्हे । संपइ अज्जो पमाणं ति । अमच्चेण चिन्तियं । अभव्यो खुसो इमीए संपयाए, जम्मन्तरवे रिओ विय महारायस्स ।
ता इमं चेव निवेएमि देवस्स त्ति । निवेइयं च णेण । 'निप्फलो मे परिस्समो' ति विसण्णो कुमारो। भणियं च णेण । अन्ज, अन्ध| यारनच्चियं खु एय; विणा तारण महारायविसेणेण य को गुणो रज्जेणं ति । अमच्चेण भणियं । एवमेयं, तहावि एसा जीवलोयटिइ इति । आवासितो बाहिरिकायाम्। अतिक्रान्ताः कत्यपि वासराः । समागतास्ते विषेणसमीपमनुप्रेषिताः पुरुषाः । निवेदितं च तैरमरगु
वे, यथा कृतङ्गलायां नगयाँ दृष्टः कुमार इति । विज्ञातस्तेन कुतोऽप्येष देवपराक्रमः । निवेदितश्च तस्यास्माभिरार्यसन्देशकः। ततो दुनो विषेणः, प्रकृतिविद्राणमपि (निस्तेजस्कमपि) म्लानं तस्य वदनम् । पापेनेव गृहीतो मत्सरेण । निरुद्धा तस्य भारती। कथंकथमपि जल्पितमनेन-नाहमेवं परभुजबलोपार्जितं करोमि राज्यम् । ततो गच्छत यूयम् , न च पुनरप्यागन्तव्यमिति । भणित्वाऽबहुमानं च निःसारिता वयम् । संप्रत्यार्यः प्रमाणम् । अमात्येन चिन्तितम्-अभव्यः खलु सोऽस्याः संपदः, जन्मान्तरवैरिक इव महाराजस्य । तत इदमेव निवेदयामि देवस्येति । निवेदितं च तेन । 'निष्फलो मे परिश्रमः' इति विषण्णः कुमारः । भणितं च तेन-आर्य ! अन्धकारनतितं खल्वेतत् , विना तावेन महाराजविषेणेन च को गुणो राज्येनेति । अमात्येन भणितम्-एवमेतद् , तथाप्येषा जीव
१ पयासो ति पा. शा.।
5A
Jain Education
o nal
For Private & Personal Use Only
www.melbrary.org