SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ मिराइच कहा । १७०९ ॥ म० १० ૩૮ त्ति । परिच्चयउ विसायं देवो । पयापरिरक्खणं पि फलं चेत्र महापुरिसाणं ति । कुमारेण भणियं । अज्ज, सपुष्णपरिरक्खियाओ धनाओ पयाओ || एत्थन्तरंमि कुओइ कुमारवुत्तन्तं आयण्णिय 'महापुरिसो खु एसो, उचिओ संजमधुराए, कयं च णेण निरत्थयं अहिगरणं; ता उद्धरेमि एयं संसाराओ' त्ति करुणापवनहियओ परियरिओ अणेयसाहूहिं समागओ कुमारस्स चुल्लवप्पो हरिसेणायरिओ त्ति । ठिओ नसोए काणणे । विभाओ लोएण, जहा एसो भयवं हरिसेणरायरिसित्ति । सवणपरंपराए य समागओ लोयपउत्तिपरियाणणापत्ताणं सवण गोयरं । गवेसिओ णेहिं जाव दिट्ठोत्ति । तओ निवेइयं पडिहारीए, तीए वि य कुमारसेणस्स । हरिसिओ कुमारी । विइन्नं पारिओसियं पडिहारीए निउत्तपुरिसाण य । भणिओ णेण अमरगुरू । अज्ज, अजन्मा अमयवुट्टी तायागमणं । तेण लोकस्थितिरिति । परित्यजतु विषादं देवः । प्रजापरिरक्षणमपि फलमेव महापुरुषाणामिति । कुमारेण भणितम् - आर्य ! स्वपुण्यपरिरक्षिता धन्याः प्रजाः || अत्रान्तरे कुतश्चित् कुमारवृत्तान्तमाकर्ण्य 'महापुरुषः खल्वेषः, उचितः संयमधुरः कृतं च तेन निरर्थकमधिकरणम्, तत उद्धराम्येतं संसाराद्' इति करुणाप्रपन्नहृदयः परिवृत्तोऽनेकसाधुभिः समागतः कुमारस्य 'लघुपिता (पितृव्यः) हरिषेणाचार्य इति । स्थितो नष्टशोके कानने । विज्ञातो लोकेन, यथैष भगवान् हरिषेणराजर्षिरिति । श्रवणपरंपरया च समागतो लोकप्रवृत्तिपरिज्ञानप्रयुक्तानां श्रवणगोचरम् । गवेषितस्तैर्यावद् दृष्ट इति । ततो निवेदितं प्रतीहार्याः, तयापि च कुमारसेनस्य । हृषितः कुमारः । वितीर्ण पारितोषिकं प्रतीहार्या नियुक्त पुरुषाणां च । भणितस्तेनामरगुरुः- आर्य ! अनभ्रा अमृतवृष्टिस्तातागमनम् । तेन भणितम् - देव ! धन्यस्त्वम् भाजनं कल्याणानाम् । १ चुल्लवप्य (दे ) पितृव्यः । Education national For Private & Personal Use Only सतमो भवो । ॥७०९। nelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy