SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ मराइचकहा। ॥७१० ॥ भणियं । देव, धन्नो तुम, भायण कल्लाणाणं । कुंपारेण भणियं । ता एहि, वन्दामि तायं करेमि सफलं जोवलोयं ति । अमच्चेण भयं । जं देव आणवे । गओ नद्वसोयं काणणं । दिट्ठो य णेण सारओदयं विय विसुद्धचित्तो विरहिओ मोहतिमिरेणं संगओ नाणसं पाए निरइयारम्भयारी परिणओ सुद्धभावणाहिं सङ्घविसेसो विय निरञ्जणो अपडिबद्धो उभयलोपसुं निदंसणं धम्मनिरयाणं चिन्तामणी सिवग्गस्स मुत्तिमन्तो विय मुत्तिमग्गो भयवं हरिसेणायरिओ त्ति । वन्दिओ अच्चन्तसोहणं झाणमणुहवन्तेणं कुमारेणं । धम्मलाहिओ य णेणं । तओ भयवन्तमवलोइऊण रोमश्चिओ कुमारी । समागयं आणन्दवाहं । भणिओ य भयवया । वच्छ, भावधम्मो विय सयलचेट्ठासुन्दरो, तुमं, जेण तुह निम्गमननिव्वेयाइसरण मए पत्तं समणत्तणं । उवाएयं च एवं पयइनिग्गुणे संसारवासंमि, न पुण किंचि अन्नं । किलेसायासबहुलं खु मणुयाण जीविर्यं । संपया संपायणत्थं पि आहो पुरिसियाकुमारेण भणितम् - तत एहि, वन्दे तातम् करोमि सफलं जीवलोकमिति । अमात्येन भणितम्-यदेव आज्ञापयति । गतो नष्टशोकं काननम् । दृष्टस्तेन शारदोदकमिव विशुद्धचित्तो विरहितो मोहतिमिरेण संगतो ज्ञानसंपदा निरतिचारब्रह्मचारी परिणतः शुद्धभावनाभिः शङ्खविशेष इव निरञ्जनोऽप्रतिबद्ध उभयलोकेषु निदर्शनं धर्मनिरतानां चिन्तामणिः शिष्यवर्गस्य मूर्तिमानिव मुक्तिमार्गो भगवान् हरि - णाचार्य इति । वन्दितोऽत्यन्तशोभनं ध्यानमनुभवता कुमारेण । धर्मलामितश्च तेन । ततो भगवन्तमवलोक्य रोमाचितः कुमारः । समागत आनन्दबाष्पः । भणितश्च भगवता वत्स ! भावधर्म इव सकलचेष्टासुन्दरस्त्वम्, येन तत्र निर्गमननिर्वेदातिशयेन मया प्राप्तं श्रमणत्वम् । उपादेयं चैतत् प्रकृतिनिर्गुणे संसारवासे, न पुनः किञ्चिदन्यद् । क्लेशायासबहुलं खलु मनुजानां जीवितम् । संपत्संपा दनार्थमपि आहोपुरुषिकाप्रार्थं निरर्थकमनुष्ठानम्, येन परपीडाकरी दुःखावहा संपद् । अकाण्डमनोरथभङ्गसंपादनोद्यतः प्रभवति विनिर्जित१ निव्वेयायासिएण घ । Jain Education national For Private & Personal Use Only सत्तमो भवो । ॥७१०/ wwwwgainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy