SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ मराइच्च कहा। ७११॥ Jain Educatio परित्यमाणं, जेण परपीडायरी दुहावहा संपया । अयण्डमणोरहभङ्गसंपायणुज्जओ पहवई 'विणिज्जियसुरासुरो मच्चू । बहुयत्फलं चैव पि पमायवेट्ठियं । एत्य सुगिहीयनामधेयगुरुसाहियं मे सुणसु वैत्तयं ति ॥ अथ इव जम्बुद्दी दीवे भार हे वासे उत्तरावहे विसए वद्धणाउरं नाम नगरं, अजियवद्धणो राया । तत्थ सद्धडो नाम गाहाई होत्या, चन्दाय से भारिया, सुओ य से सग्गो । पुञ्चकयकम्मपरिणामओ दारिाणि य एयाणि । अन्नया य मरणपज्जव सणया जीवलोस्स विवन्नो सद्धडो । क उद्धदेहियं । अइकन्तो कोइ कालो । अजीवमाणा य चन्दा उयरभरणनिमित्तं परगिसु कम्मं करिउमादत्ता, सग्गो वि अडवीए सागिन्धणाइयं आणेउं ति । अइकन्तो कोइ कालो । अन्नया य आगमणवेलाए चैव सग्गस्स पासण्ड सेद्विगे जामाउओ आगओ त्ति । उययाणयणनिमित्तं हक्कारिया चन्दा । 'पुत्तो मे भुक्खिओ आग मिस्सर' त्ति ठविऊण सिक्कए भोसणा भए च वन्धिऊण किंडियादुवारं गया तत्थ एसा । त्रवेलाए य समागओ सग्गो । विमुक्कं सागिन्धणं । निरूविया सुरासुरो मृत्युः । बहुकानर्थफलमेव स्तोकमपि प्रमादचेष्टितम् । अत्र सुगृहीतनामधेयगुरुकथितं मे शृणु वृत्तमिति ॥ अस्तीहैव जम्बूद्वीपे द्वीपे भारते वर्षे उत्तरापथे विषये वर्धनापुरं नाम नगरम् । अजितवर्धनो राजा । तत्र सद्धडो नाम गृहपतिरभवत् । चन्द्रा च तस्य भार्या, सुतश्च तस्य स्वर्गः । पूर्वकृतकर्म परिणामतो दरिद्राश्चैते । अन्यदा च मरणपर्यवसानतया जीवलोकस्य विपन्नः सद्धः । कृतमौर्ध्वदेहिकम् । अतिक्रान्तः कोपि कालः | आजीवन्ती च चन्द्रा उदरभरणनिमित्तं परगृहेषु कर्म कर्तुमारब्धा, स्वर्गोऽध्यटव्याः शाकेन्धनादिकमानेतुमिति । अतिक्रान्तः कोऽपि कालः । अन्यदा चागमनवेलायामेव स्वर्गस्य पापं श्रेष्ठिगृहे जामातृक आगत इति । उदकानयननिमित्तमाकारिता चन्द्रा । 'पुत्रो मे बुभुक्षित आगमिष्यति' इति स्थापयित्वा शिक्यके भोजनं श्वानादिभयेन च बद्ध्वा "कि १ निज्जिय-पा. शा. । २ वित्तयं ति डे. ज्ञा. वज्रं ति पा. शा. । ३ ईसड-पा. ज्ञा. । ४ कडिया डे. ज्ञा. । ५ कीटिका खडकीति भाषायाम् । tional For Private & Personal Use Only सतमो भवो । ॥७११। elibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy