________________
समराइचकहा।
नवमो | भयो।
॥९३१॥
॥९३१॥
देवो अहं जिणधम्मपडिमायणत्थं समागमो म्हि । तेहि भणियं । कहिं जिणधम्मपडिमा। दसिया देवेण 'एसा पडिम'ति । दिवा य णेहिं । जिणधम्मविवनपडिमा विय दीसह त्ति संखुद्धाणि हियएण । भणियं च णेहिं । भयवं, विगयजीवा विय एसा लक्खीयइ, ता को एत्थ परमत्थो, साहेउ भयवं ति । भणमाणाई निवडियाई चलणेसु । भणियं च णेहिं । कहिं जिणधम्मो । देवेण भणियं । देवत्तीहओ। तो निस्वमाणेहि दिट्ठो मञ्चखील वेहो। 'हा कयमकजमम्हे हि' भणमाणाणि उवगयाणि मोहं । समासासियाणि देवेण । लज्जाइसरण समारद्वाणि अत्ताणयं वावाइउं । निवारियाणि देवेण । भणियं च णेण । भो भो किं निमित्तं तब्भे अत्ताणयं वावाएह । तेहिं भणियं । भयवं, अलमम्हाण निमित्तसवणेण दिव्यनाणनयणो भयवं किंवा न याणइ । ता इमं चेव अम्हाण पत्तयालं देवेण भणियं । अलं मरणमेत्तेण, तदुवएसपालणं तुम्ह पत्तयालं । तेहिं भणियं । भयवं, अओग्गाणि अम्हे त दुवएसस्स, गओ य सो भयवं भगवन् ! कस्त्वम् , किं निमित्तं वेहागतोऽसि । तेन भणितम् । देवोऽहं जिनधर्मप्रतिमापूजनार्थ समागतोऽस्मि । तामा मणितम् । कुत्र जिनधर्मप्रतिमा । दर्शिता देवेन, 'एषा प्रतिमा' इति । दृष्टा च ताभ्याम् । हा जिनधर्मविपन्नप्रतिमेव दृश्यते इति संक्षुब्धौ हत्येन । भणितं च ताभ्याम् । भगवन् ! विगतजीवेव एपा लक्ष्यते, ततः कोऽत्र परमार्थः, कथय तु भगवानिति । भणन्तौ निपतितौ चरणयोः । भणितं च ताभ्याम् । कुत्र जिनधर्मः । देवेन भणितम् । देवत्वीभूतः । ततो निरूपयद्भ्यां दृष्टो मञ्चकीलकवेधः 'हा कृतमकार्यमावा. भ्याम' भणन्तापगतौ मोहम् । समाश्वासितौ देवेन । लज्जातिशयेन समारब्धावात्मानं व्यापादयितुम् । निवारितौ देवेन । भणितं च देनाको भोः किं निमित्तं युवामात्मानं व्यापादयथः । ताभ्यां भणितम् । भगवन् ! अलमावयोनिमित्तश्रवणेन । दिव्यज्ञाननयनो भगवान किंवा न जानाति । तत इदमेवावयोः प्राप्तकालम् । देवेन भणितम् । अलं मरणमात्रेण; तदुपदेशपालन युवयोः प्राप्तकालम् । ताभ्यां
१देवीहओ हे. शा. पा. ज्ञा. २ निवारियं पा. शा. ।
Jain Education n
ational
For Private & Personal Use Only
P
ainelibrary.org