SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ समराइचकहा । ॥९३२॥ अम्हाणमदंसणी मत्थं ति । देवेण भणियं । ता जोग्गाणि तुम्हे, जेणेवं परितप्यह । न खलु किलिकम्माण आसेविए वि अकज्जे काइ पच्छायाचो होइ, सुन्दरो य एसो, पक्खालणं पावमलस्स । न यावि सो गओ तुम्हाणमदंसणीयमवत्थं ति, जओ सो चेव अहयं ति । न खिज्जियन्त्रं च तुम्भेहिं । ईइसी एसा कम्मपरिणई, दारुणं मोहचेद्वियं, रोद्दा विसयवत्तणी सव्वहा, किमेणा । संपयं पि धम्ममेत्तसरणाई होह, परिचयह सव्वमन्नं । तेहि भणियं । जं भयवं आइसइ । किं तु अवस्समेव उज्झियव्या अम्हेहिं पाणा, न म अकारणकलङ्कदूसिये बोन्दि तुह वयणाओ जणियपच्छायाबाई संपयं खणमवि धारेउं । एवं ववत्थिए समाइसउ भयवं ति । साहिओ देवेण धम्मो, परिणओ भावेण । कया सव्चविरई, पञ्चक्खायमणसणं, जाओ विसुद्धपरिणामो, निन्दियाई पुण्यदुक्कडाई, पण संवेओ, भावि भवसरूवं, पडिबुद्धाणि त्ति । कयकिच्चभावेण पक्खिविय नियकडेवरं उप्पइओ देवो त्ति ।। भणितम् । भगवन् ! अयोग्यौ आवां तदुपदेशस्य, गतश्च स भगवान् आवयोरदर्शनीयामवस्थामिति । देवेन भणितम् । ततो यौग्यौ युवाम् येनैवं परितप्येथे । न खलु क्लिष्टकर्मणामासेवितेऽपि अकार्ये कदाचित् पश्चात्तापो भवति, सुन्दरषः, प्रक्षालनं पापमलस्य । न चापि स गतो युवयोरदर्शनीयामवस्थामिति, यतः स एवाहमिति । न खेत्तव्यं च युत्राभ्याम् । ईदृशी एषा कर्मपरिणतिः, दारुणं मोहचेष्टितम्, रौद्रा विषयवर्तनी सर्वथा, किमेतेन । साम्प्रतमपि धर्ममात्रशरणौ भवतम् परित्यजतं सर्वमन्यत् । ताभ्यां भणितम् । यद् भगवान् आदिशति । किन्त्ववश्यमेव उज्झितच्या आवाभ्यां प्राणाः, न शक्नुवोऽकार्याचरणकलङ्कदूषितां बोन्दि ( शरीरं ) तव वचनाद् जनितपश्चात्ताप साम्प्रतं क्षणमपि धारयितुम् । एवं व्यवस्थिते समादिशतु भगवानिति । कथितो देवेन धर्मः परिभवे । सर्वविरतिः, प्रत्याख्यात्मनशनम्, जातो विशुद्धपरिणामः निन्दितानि पूर्वदुष्कृतानि, परिणतः संवेगः, भावितं भवस्वरूपम्, प्रतिद्धाविति । कृतकृत्यभावेन प्रक्षिप्य निजकलेवरमुत्पतितो देव इति ॥ किमतीए डे. शा. । २ चश्मो डे. शा. । ३ सम्बन्नुमासिओ धम्मो पा, ज्ञा. Jain Education rational For Private & Personal Use Only नवमो भवो । ॥९३२॥ elibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy