________________
समराइच- एयमायणि कण संविग्गो राया। भणियं च णेण । अहो न किंचि एयं, माइन्दजालसरिसं भवचेद्वियं । दुल्लहो खलु इहं कल्लाणमिकहा। [A] तजोओ, हिओ एगन्तेण न इओ किंचि हिययरं, जेग एयाण वि एवं पहाणगुणलाहो त्ति । सव्वेहिं भणियं । महाराय, एवमेयं ।।
संविग्गाणि सव्याणि, विरत्ताणि भवाओ । राइणा भणियं । वच्छ, कहिं पुण एयाण उपवाभो भविस्सइ । कुमारेण भणियं । ताय, ॥९३३॥ सोहम्मे । राइणा भणियं । विरुद्धयारीणि एयाणि । कुमारेण भणियं । ताय, सच्चमेयं विरुद्धयारीणि, किंतु पडिवन मेएहिं पच्छाया
वओ धम्मचरणं, जाया भावो विरइपरिणई । तीए य एवं विहं चेव सामत्थं, जमविराहियाए पडिवत्तिकालओ न दोग्गई पाविज्जइ । राइणा भणियं । तंहावि विरुद्धयारीणि पयाणि, कह देवलोयसंपत्ती एयाण जुज्जइ त्ति । कुमारेण भणियं । ताय, सुन्दरा विरइपरिणई संगया अप्पमारण छेदणी दुक्खाण जणणी सुहपरंपराए । इमीए संगया पाणिणो नस्थि तं कल्लाणं जं न पाउणन्ति । राइणा भणियं ।
एतदाकी संविग्नो राजा । भणितं च तेन । अहो न किञ्चिदेतद्, मायेन्द्रजालसदृशं भवचेष्टितम् । दुर्लभः खलु इह कल्याणमित्रयोगः हित एकान्तेन; न इतः किञ्चिदेतद् हिततरम् , येन एतयोरपि एवं प्रधानगुणलाभ इति । सवैभणितम् । महाराज ! एवमेतत् । संविग्नाः सर्वे, विरक्ता भवात् । राज्ञा भणितम् । वत्स ! कुत्र पुनरेतयोरुपपातो भविष्यति । कुमारेण भणितम् । तात ! सौधर्मे । राज्ञा भणितम् । विरुद्धकारिणौ एतौ । कुमारेण भणितम् । तात ! सत्यमेतद्, विरुद्धकारिणौ, किन्तु प्रतिपन्नमताभ्यां पश्चात्तापतो धर्मचरणम् , जाता भावतो विरतिपरिणतिः । तस्याश्चैवंविधमेव सामर्थ्यम् , यदविराधितया प्रतिपत्तिकालतो न दुर्गतिः प्राप्यते । | राज्ञा भणितम् । तथापि विरुद्धकारिणावेतौ, कथं देवलोकसंप्राप्तिरेतयोयुज्यते इति कुमारेण भणितम् । तात ! सुन्दरा विरति
१ एयरहावेणं गुण-पा. शा. । २ भावओ पा. शा. । ३ जभो अविरुद्धयारीणि न किंतु विरुद्धयारीणि वि पडि-डे. शा.। ४ जाया विरतिपरिणती डे. शा.। ५ किमेवमेयं, कुमारेण डे. शा.। ६ छायणी दुकडाण पा. शा. ।
82-ARIAS
Jain Educati
o
nal
For Private & Personal Use Only
nelibrary.org