________________
समराइचकहा ।
॥९३०॥
चिन्तियं । एवमेयं न अन्ना । महन्तमेवेमं पावं, जं परमदेवयाकप्पो सिणेहालू वञ्चिओ भत्तारो, कयमिणं उभयलोयविरुद्धं । समागया संवेयं, 'है। अज्जउत्त' शेविडं पयत्ता । धणदत्तेण चिन्तियं । हा अणज्ज घणयत्त, एवंविहे जीवलोर एद्दहमेत्ते असारे सरीरंमि सोपवणं जीविऊण तापसाए किमियमुचियं ति । एवंविहाण चेट्ठियाण ईइसा चैव परिणइ त्ति । हा पियवयंस, ढो मैं तुमं ति । चिन्तिऊण संवेगसार सुवगओ मोहं । एत्यन्तरंमि एस एत्थ पडिवोहणसमओ त्ति जाणि ऊण ओहिणा तेसिं विप्पलोहणेण दिव्वख्वधारिणा संवेगवुड्डनिमित्तं सवपूणाववए सेण दिन्नं दरिसणं । निव्वत्तिया सवपूया । अवहरिया ती से वेयगा इथरस य सोयालो। दिट्ठो तेहिं देवो । वन्दिओ भावेण । चिन्तियं च णेहिं । अहो णे एयपहावेण अवगा वेयणया, अहो से सत्ती, अहो रूवं, अहो • दित्ती, अहो कन्ती । विहि एहिं पणमिओ सविषयं । भणियं च णेहिं । भयवं, को तुमं, किं निमित्तं वा इहागओ सि । तेण भणियं । मे हस्तौ । गृहीतश्चारत्या, सर्वथा पापविलसितमिदम् । बन्धुल (त) या चिन्तितम् । एवमेतद् नान्यथा । महदेवैतम् पापम्, यत् परमदेवताकल्पः स्नेहालुर्ववतो भर्ता कृतमिदमुभय लोकविरुद्धम् । समागता संवेगम् ' हा आर्यपुत्र' इति रोदितुं प्रवृत्ता । धनदत्तेन चिन्तितम् । हा अनार्य धनदत्त ! एवंविधे जीवलोके एतावन्मात्रेऽसारे शरीरे श्रुत्वा प्रियवयस्यवचनमुपजीत्र्य तत्प्रसादान् किमिदमुचितिमिति । एवंविधानां चेष्टितानामीदृश्येव परिणतिरिति । हा प्रियवयस्य ! दूढो मया त्वमिति । चिन्तयित्वा संवेगसारमुपगतो मोहम् । अत्रान्तरे एषोऽत्र प्रतिबोधनसमय इति ज्ञात्वाञ्वधिना तयोर्विप्रलोभनेन दिव्यरूपधारिणा संवेगवृद्धिनिमित्तं शवपूजनव्यपदेशेन दत्तं दर्शनम् । निर्व शवपूजा | अपहृता तस्या वेदना इतरस्य च शोकानलः । दृष्टस्ताभ्यां देवः । वन्दितो भावेन । चिन्तितं च ताभ्याम् । अहो आवयोरेतत्प्रभावेणापगता वेदना; अहो तस्य शक्तिः, अहो रूपम्, अहो दीप्तिः, अहो कान्तिः । विस्मिताभ्यां प्रणतः सविनयम् । भणितं च ताभ्याम् १ हा अज्जउत्त हा अज्जउत्त त्ति डे. ज्ञा. २ मए मंदभारण पा. ज्ञा. ।
Jain Educationational
For Private & Personal Use Only
नवमो भवो ।
॥९३०॥
ginelibrary.org