SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। ॥९२९॥ 43 Jain Education या । गहिया महावेयणाए, वेउन्त्रियं असुइजम्वालं अइचिकणं फासेण परिद्वदुरहिगन्धं अमणोरमं असुइभक्खणरयाणं पि । सव्वा ते एवंविण भिन्ना उभयपासओ । हा हा । मरामि ति अवलम्बए घणयत्तं । भिज्जए पुणो पुणो घणयत्तो वि तेण पावेण विय लिप्पमाणो जम्बालेण । गहिओ सोयवेयणाहिं जाया महाअरई । चिन्तियं च णेण । अहो की इस जाये ति । उच्विग्गो मणागं ओसर इ - बन्धुलाओ । तीए चिन्तियं । अहो एयस्स नेहो, संपयं चैव उब्वियह। भणियं च णाए । हा हा मरामि त्ति, महई मे वेयणा, भज्जन्ति अङ्गाई । तेण भणियं । किमहमेत्थ करेमि, असज्झं खु एयं । तीए भणियं । संवाहेहि मे अङ्गं । लग्गो संवाहिउं उत्ररोहमेत्तेण । सिया. हत्था, न चएइ वैवारिडं । तओ चिन्तियमणेण । अहो किंपि एवं अइटपुव्यमम्हेहिं मुत्तिमन्तं विय पावं, पगरिसो असुन्दराणं । भणियं च सकरुणं । पिए, किमहमेत्थ करेमि, न वहन्ति मे हत्था । गहिओ य अरईए, सव्वहा पात्रविलसिग्रमिणं । बन्धुलयाए नैवंविधानामतीवरागप्रतिबद्धानां विनिपातदर्शनमन्तरेण संभवति बोध इति प्रयुक्ता देवमाया, कृता बन्धुलाया ( लतायाः) विसूचिका । गृहीता महावेदनया, विकुर्वितमशुचिजम्बालमतिचिक्कणं स्पर्शेन प्रकृष्टदुरभिगन्धममनोरममशुचिभक्षणरतानामपि । सर्वथा तेनैवंविधेन भिन्ना उभयपाश्रुतः । हा हा म्रिये इत्यवलम्बते धनदत्तम् । भिद्यते पुनः पुनर्धनदत्तोऽपि तेन पापेनेव लिप्यमानो जम्बालेन । गृहीतः शोकवेदनाभिः, जाता महाऽरतिः । चिन्तितं च तेन । अहो कीदृशं जातमिति । उद्विग्नो मनागपसरति बन्धुलायाः ( लतायाः) । तथा चिन्तितम् । अहो एतस्य स्नेहः, साम्प्रतमेव उद्वेवेति । भणितं च तया । हा हा म्रिये इति, महती मे वेदना, भज्यन्तेऽङ्गानि । तेन भणितम् । किमहमत्र करोमि, असाध्यं खल्वेतत् । तथा भणितम् । संवाहय मेऽङ्गम् | लग्नः संवाहयितुमुपरोधमात्रेण । श्लेषितौ हस्तौ न शक्नोति व्यापारयितुम् । ततश्चिन्तितमनेन । अहो किमप्येतदृष्टपूर्वमावाभ्यां मूर्तिमदिव पापं प्रकर्षोऽसुन्दराणाम् । भणितं च सकरुणम् । प्रिये ! किमहमत्र करोमि, न वहतो १ ओसरिउमादत्त पा. ज्ञा. । २ वावराविडं डे. ज्ञा. । ational For Private & Personal Use Only नवमो भवों । ॥९२९॥ nelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy