________________
मराइच
नवमो
कहा ।
भवो।
१२८॥
४॥९२८॥
SHRASAॐॐ
हासपायं लोए निबन्धणं कुगइवासस्स । सबहा विराहिय मए सुहासियरयणं, जमे सुणीयइ, 'न खलु निष्फलो कल्लाणमित्तजोओ' त्ति । कीइसी वा मम कल्लाणया, जेण एवमेयं हवइ । ऐयाणमुवरि मम पक्खवाओ । इमं पुण भयवन्तो केवली वियाणन्ति सव्वहा परममन्तसुमरणे करेमि पयतं ति । तमेव चिन्तिउमाढत्तो । नमो वीयरायाणं नमो गुरुयणस्स त्ति । एवं भावसारं चिन्तयन्तो विमुक्को जीविएणं, उप्पन्नो बम्भलोए । दिन्नो अणेणोवओओ।
कोऽहमिमो किं दाणं का दिक्खा को व मे तवो चिण्णो । जेण अहं कयपुण्णो उप्पन्नो देवलोगंमि ॥ एवं चिन्तयन्तेण ओहिणा आभोइयं सव्वं । अकाऊण देव किच्चं पहाणकरुणासंगओ विबोहणनिमित्तं मित्तभारियाण सयराहमेव समागओ इहई । न एवं विहाण अईवरायडिबद्धाणं विणिवायदंसणमन्तरेण संभवइ बोहो त्ति पउत्ता देवमाया, कया बन्धुलाए विमूमे आत्मभरित्वम् , अहो दुःखहेतुता, अहो अकृतार्थत्वम् , अहो कर्मपरिणतिः, येन मयाऽपि संगतयोरेतयोरीदृशं क्लिष्टचेष्टितमुपहासप्राय लोके निबन्धनं कुगतिवासस्य । सर्वथा विराधितं मया सुभाषितरत्नम् , यदेवं श्रूयते 'न खलु निष्फलः कल्याणमित्रयोगः' इति । कीदृशी
वा मम कल्याणता, येनैवमेतद् भवति । अस्त्येतयोरुपरि मम पक्षपातः । इदं पुनर्भगवन्तः केवलिनो विजानन्ति । सर्वथा परममन्त्रस्मरणे 3 करोमि प्रयत्नमिति । तदेव चिन्तयितुमारब्धः । नमो वीतरागेभ्यः, नमो गुरुजनायेति । एवं भावसारं चिन्तयन् विमुक्तो जीवितेन, उत्पन्नो ब्रह्मलोके । दत्तोऽनेनोपयोगः ।।
कोऽहमयं किं दानं का दीक्षा किं वा मया तपश्चीर्णम् । येनाहं कृतपुण्य उत्पन्नो देवलोके ॥ एवं चिन्तयताऽवधिनाऽभोगितं सर्वम् । अकृत्वा देवकृत्यं प्रधानकरुणासंगतो विबोधननिमित्तं मित्रभार्ययोः शीघ्रमेव समागत इह । १ इमंमि पक्खवाओ डे. ज्ञा.। २ जाव पदम होइ मंगलं चिंतयंतो पा.शा. । ३ जीएण पा.शा.। ४-पडिवन्नाणं डे.शा.। ५ विणिवाइय-डे.शा.
ॐॐॐ
Jain Education international
For Private & Personal use only
www.jainelibrary.org