________________
उमराइश्च्चकहा ।
॥९२७॥
खीलण । समागओ धणदत्तो, निवन्नो पल्लङ्के, निसण्णा बन्धुला आलिङ्गिया धणयत्तेण, पत्रत्तं मोहणं । भारायासेण पीलिओ खीलओ ताव जाव पायतलं त्रिभिन्दिऊण निमिओ धराए । वेयणाइसएण मुच्छिओ जिणधम्मो, ओयल्लो भित्तिकोणे, न लक्खओ ईयरेहिं । समागया चेयणा, आभोइओ वइयरो, बड्डिया कुसलबुद्धी । चिन्तियं च णेण । अहो खलु ईइसा इमे विसया मोहेन्ति कुसल बुद्धिं, नासेन्ति सीलरयणं, पाडेन्ति दुग्गईए, सव्वा दुच्चिमिच्छा एए जीवाण भाववाहिणो । ता धन्ना महामुणी तहोवसमलद्धिजुत्ता तिहुयणेकगुरवो भयवन्तो तित्यणाहा, जेसिं सन्निहाणओ वि जोग्गदेसीवत्थियाणं अविसेसेग पायं न होइ पावबुद्धी पाणि ति । अहं पुण अधनो अच्चन्तसंगयाण पयत्तेण वि सव्वा न चएमि भावोजयारं काउं मित्तभारियाणं पि, किमङ्ग पुण अन्नेसिं । अहो मे अप्पंमरित्तणं, अहो दुक्खहेउया, अहाँ अकयत्यत्तणं, अहो कम्मपरिणई, जेण मए वि संगयाणं एएसई:स किलिड वेट्ठिय उबसमागतो धनदत्तः, निपनः पल्यङ्के, निषण्णा बन्धुला (लता), आलिङ्गिता धनदत्तेन, प्रवृत्तं मोहनम् । भारायासेन पीडितः कीलकस्तावत् यावत् पादतलं विभिद्य न्यस्तो ( प्रविष्टः ) धरायाम् । वेदनातिशयेन मूच्छितो जिनधर्मः, +पर्यस्तो भित्तिकोणे, न लक्षित इतराभ्याम् । समागता चेतना, आभोगितो व्यतिकरः, वर्द्धिता कुशलबुद्धिः । चिन्तितं च तेन । अहो खलु ईदृशा इमे विषया मोहयन्ति कुशल - द्विम्, नाशयन्ति शीलरत्नम् पातयन्ति दुर्गतौ, सर्वथा दुश्चिकित्स्या एते जीवानां भावव्याधयः । ततो धन्या महामुनयस्तथोपशमलब्धियुक्तास्त्रिभुवनैकगुरवो भगवन्तस्तीर्थनाथाः येषां सन्निधानतोऽपि योग्यदेशावस्थितानामविशेषेण प्रायो न भवति पापबुद्धिः प्राणिनामिति । अहं पुनरन्योऽत्यन्तसंगतयोः प्रयत्नेनापि सर्वथा न शक्नोमि भावोपकारं कर्तुं मित्रभार्ययोरपि किमङ्ग पुनरन्येषाम् | अ
१ य णेहिं पा. ज्ञा. । २ दुब्बिचिगिच्छा पा. ज्ञा. । ३ -देससंठियाण पा ज्ञा. ४ एयासि डे. ज्ञा. + ओयल्ल (दे.) पर्यस्तः । " ओअल्लो पल्हत्थप्यकंपगोबाडलंच माणेसु" । (दे. ना. व. १ श्लो. १६५) ओअल्लो पर्यस्तः प्रकम्पो गोवाटो लम्बमानश्चेति चतुरर्थः ॥
Jain Education national
For Private & Personal Use Only
नवमो
मो ।
॥९२७॥
ainelibrary.org