SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ समराइचकहा । १९२६॥ Jain Educat ण मित्तो भारिया ये । कुमारेण भणियं । ताय, एसो वि वइयरो कम्मपरतन्तसत्तचेद्वाणुरूवो; तहावि तारण पुच्छिओ ति साहीयइ । अन्नदा कह इइसमेव इहलोयपरलोयविरुद्धं साहिउं पारीयइ । राइणा भणियं । वच्छ, ईईसी एस संसारो, किमेत्थ नोक्खयं ति । कुमारेण भणियं । ताय, जइ एवं, ता सुण । एस खलु जिणधम्मो जिणवयणभावियमई विरत्तो संसारवासाओ निरीहो विसएसुं भावए कुसलपक्खं । मित्तो य से धणयत्तो नाम, भारिया बन्धुला । सा उण अविवेयसामत्थय संगया घणयत्तेण । अइकन्तो कोइ कालो । अज्ज उग जिणधम्मो निरवेक्खयाएइहलोयं पइ असाहिऊणं परियणस्स नियगेहासन्नगेहे ठिओ सत्रराइयं पडिमं । न याणिओ बन्धुलाए । एसा वि विइण्णघणयत्तसंकेया घेतून लोहखीलयसणाहपायं पल्लङ्कं गया तं सुन्नगेहं । अन्धयारदोसेण जिणधम्मपाओवरि ठाविओ पल्लङ्को । विद्धो तओ एषोऽपि व्यतिकरः कर्मपरतन्त्र सत्त्वचेष्टानुरूपः, तथापि तातेन पृष्ट इति कथ्यते । अन्यथा कथमिदृशमेव इहलोक परलोकविरुद्धं कथयितुं पार्यते । राज्ञा भणितम् । वत्स ! ईदृश एप संसारः, किमत्र अपूर्वमिति । कुमारेण भणितम् । तात ! यद्येवम्, ततः शृणु । एष खलु जिनधर्मो जिनवचनभावितमतिर्विरक्तो संसारवासाद् निरीहो विषयेषु भावयति कुशलपक्षम् । मित्रं च तस्य धनदत्तो नाम, भार्या बन्धुला (लता) । सा पुनरविवेकसामर्थ्यतः संगता धनदत्तेन । अतिक्रान्तः कोऽपि कालः । अद्य पुनर्जिनधर्मो निरपेक्षतये हलोकं प्रत्यकथयित्वा परिजनस्य निजगेहासन्नशून्यगेहे स्थितः सर्वरात्रिकी प्रतिमाम् । न ज्ञातो बन्धुल (त)या । एषाऽपि वितीर्णधनदत्तसंकेता गृहीत्वा लोहकीलकसनाथपादं पल्यङ्कं गता तत् शून्यगेहम् । अन्धकारदोषेण जिनधर्मपादोपरि स्थापितः पल्यङ्कः । विद्धस्ततः कीलकेन । १ णेण य नियमित्तो पा. ज्ञा. । २ ईइसी एसा संसारद्विती पा ज्ञा. । ३ अच्चन्भुयं ति पा. शा. । ४ एवं ते निब्बंधो ता सुणउ ताओ पा. शा. । ५ नाम बीयहिययभ्रओ पा. ज्ञा. । ६ बन्धुला नाम पा. शा. ७ एवमइक्कंतो पा. शा. । ८ लोहखीलिय-डे. ज्ञा. । * नोक्खय (दे.) अपूर्वम् । For Private & Personal Use Only national नवमो भवो । ॥९२६ ॥ ainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy