SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ मराइचकहा। १९२५ PEASAHALISAARESH एत्थन्तरंमि समागया वेज्जा । भणियं च णेहिं । देव, देवपसारण जीवाविओ पुरन्दरभट्टो कुक्कुरो य । एयमायण्णिय हरि- नवमो सिओ राया। भणियं च णेण । कह जीवाविओ ति । वेजेहिं भणियं । देव, दाऊण छड्डावणाई छड्डाविओविसं, तओ जीवाविओत्ति। भवो। ___ एत्थन्तरंमि बालायवसरिसो पयासयन्तो नैयरिं वियम्भिओ उज्जोओ, पॅवज्जियाओ देवदुन्दुहीओ, पसरिओ पारियायामोओ, II मुव्वए दिब्बगेयं, वडिओ हरिसविसेसो। राइणा भणियं । वच्छ, किमेयं ति । कुमारेण भणियं । ताय, देवुप्पाओ। राइणा भणिय । वच्छ ॥९२५॥ को ऊण एस देवो, किंनिमित्तं वा अयण्डे उप्पाओ । कुमारेण भणियं । ताय, एस खलु गुणधम्मसेटिपुत्तो जिणधम्मो नाम से टिकु| मारो अज्जेव देवत्तमणुपत्तो। मित्तभारियाविवोहणत्थं च आगओ इहासि । पडिबोहियाणि य ताणि । तओ देवलोयगमणनिमित्तं 'दंसेमि एयासिं निययरिद्धिति उप्पइओ इयाणि । राइणा भणियं । वच्छ, कहं पुण एस अज्जेव देवचमणुप्पत्तो कहं वा विबोहिओ | अत्रान्तरे समागता वैद्याः, भणितं च तैः । देव ! देवप्रसादेन जीवितः पुरन्दरभट्टः कुकुरश्च । एतदाकर्ण्य हर्षितो राजा । भणितं | च तेन । कथं जीवित इति । वैद्यैर्भणितम् । देव ! दत्वा छईनानि छ तो विषं ततो जीवित इति ॥ । अत्रान्तरे बालातपसदृशः प्रकाशयन् नगरी विजृम्भित उद्द्योतः, प्रवादिता देवदुन्दुभयः, प्रसृतः पारिजातामोदः, श्रूयते दिव्यगेयम् वर्धितो हर्षविशेषः । राज्ञा भणितन् । वत्स ! किमेतदिति । कुमारेण भणितम् । तात! देवोत्पातः । राज्ञा भणितम् । वत्स ! कः पुनरेष देवः, किंनिमित्तं वाऽकाण्डे उत्पातः । कुमारेण भणितम् । तात ! एष खलु गुणधर्मश्रेष्ठिपुत्रो जिनधर्मो नाम श्रेष्ठिकुमारोऽद्यैव देवत्वमनुप्राप्तः । मित्रभार्याविबोधनार्थ चागत इहासीत् । प्रतिबोधिते च ते । ततो देवलोकगमननिमित्तं 'दर्शयाम्येतयोनिजऋद्धिम्' इति उत्पतित इदानीम् । राज्ञा भणितम् । वत्स ! कथं पुनरेषोऽद्यैव देवत्वमनुप्राप्तः, कथं वा विबोधितं तेन मित्रं भार्या च । कुमारेण भणितम् । तात ! १ देव, छाविओ विसं डे. ज्ञा. । २ नयरं डे. शा. । ३ पवज्जिया देवदुंदुही पा. शा. । ४ पारियायामोओ पा. शा. डे. शा.। %A-ॐॐॐॐॐॐ सम०२८ Jail Educale national For Private & Personal Use Only My ainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy