SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। नवमो भवो। BASSASSASSES ॥९२४॥ ॥९२४॥ 'ज सो मरिऊण तहा अचिन्तसामथकम्मदोसेण । एत्थेव सत्त वारे उववन्नो हीणजम्मेसु ॥ किमिगिहकोइलम्सयभेगालससप्पसाणभावेण । नियमरणथामपडिबन्धदोसओ पाविओ मरणं ।। धी संसारो जहियं जुवाणओ परमरूवगवियो । मरिऊण जायइ किमी तत्थेव कलेवरे नियए । घाइजई मृढेणं मूढो तन्नेहमोहियमणेण । जहियं तहिं चेव रई ऐयं पि हु मोहसामत्थं ॥ ता एस कुक्कुरवइयरो ति । एयमायणिऊण संविग्गो राया। चिन्तियं च गेण । अहो दारुणया संसारस्स, अहो विचित्तया कम्मपरिणईए, अहो विसयलोलुयत्तं जीवाणं, अहो अपरमत्थन्नुयाः सव्वहा महागहणमेयं ति ॥ यत् स मृत्वा तथाऽचिन्त्यसामर्थकर्मदोषेण । अत्रैव सप्त वारान् उपपन्नो हीनजन्मसु । कृमिगृहकोकिलमूषकमेकालससर्पश्वानभावेन ! निजमरणस्थानप्रतिबन्धदोषतः प्राप्तो मरणम् ।। धिक् संसारं यत्र युवा परमरूपगर्वितः । मृत्वा जायते कृमिस्तत्रैव कलेवरे निजके ।। घात्यते मूढेन मूढस्तत्स्नेहमोहितमनसा । यत्र तत्रैव रतिरेतदपि खलु मोहसामर्थ्यम् । तत एष कुर्कुरव्यतिकर इति । एतदाकर्ण्य संविग्नो राजा । चिन्तितं च तेन । अहो दारुणता संसारस्य, अहो विचित्रता कर्मपरिणतेः, अहो विषयलोलुपत्वं जीवानाम् , अहो अपरमार्यज्ञता, सर्वथा महागहनमेतदिति । १ एयं मरिऊण तहा अचिंतसामथकम्मदोसेग । एत्येव सत्तवारे उवबन्नो णहहीण)कुच्छीए ॥ एवं (सु)णहजम्मे सुकुमारियो णम्मयाए सो दइओ ।। छज्जम्मे उण य जह मओ तहा निसामेहि । २ कडेवरे पा. शा. । ३ एयं अइमोहसामत्थं पा. शा. । Jain Education anal For Private & Personal Use Only M anelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy