________________
नवमो भवो।
कहा।
ARTHA-%
॥९२३॥
॥९२३॥
मुवगप्पयन्ती नम्मया। तओ ईसि विहसिऊण गियरणेण । हला, किमणेण अजावि । एयमायण्णिय भिन्नमिमीए हिययं । चिन्तियं च णाए । हन्त एएण मे पिययमो वावाइओ, अन्नहा कहं एस एवं जंपइ । अहो से कूरहिययया । ता इमं पत्थ पत्तयालं; वावाएमि एवं हिययनन्दणसत्तुं, करेपि वेरनिजायणं । एसो य एत्थुवाओ, देमि से विसभोयणं ति । चिन्तिऊण आणावियं विसं । अवसरो त्ति कयमज्ज विसभोपणं पउत्तं च णाए । एम एत्थ वइयरो । राइणा भणियं । वच्छ, कुक्कुरवइयरो कहं ति । कुमारेण भणियं । ताय, तस्स वि इमीए चेत्र थलहिगासंणिविट्ठपिययमोवदवगारी इमो ति तं चेव विसभोयणं पउत्तं । अवि य ।
तन्नेहमोहियाए तस्सोबद्दवनिमित्तमेयाए । सो चेव सत्त वारे एस हो अज्जुणो ताय ।। कायां पिण्डविधानमुपकल्पयन्ती नर्मदा । तत ईषद् विहस्य जल्पितमनेन । हला! किमनेजाद्यापि । एतदाकर्ण्य भिन्नमस्या हृदयम् । चिन्तितं च तया । हन्त एतेन मे प्रियतमो व्यापादितः, अन्यथा कथमेष एवं जल्पति । अहो तस्य क्रूरहृदयता । तत इदमत्र प्राप्तकालम् , व्यापादयाम्येतं हृदयनन्दनशत्रुम् , करोमि वैरनिर्यातनम् । एष चात्रोपायः, ददामि तस्य विषभोजनमिति । चिन्तयित्वाऽऽनायितं विषम् । अवसर इति कृतमद्य विषभोजनम् , प्रयुक्त च तया । एषोऽत्र व्यतिकरः । राज्ञा भणितम् । वत्स ! कुर्कुरव्यतिकरः कब मिति । कुमारेण भणितम् । तात ! तस्यायनव स्थलिकासंनिविष्टप्रियतमोपद्रवकारी अयमिति तदेव विषभोजनं प्रयुक्तम् । अपि च ।
तत्स्नेहमोहितया तस्योपद्रवनिमित्तमेतया । स एव सप्त वारान् एष हतोऽर्जुनस्तात ! ।। १ णाए छलेग पा. ज्ञा. | थलहियाए निवसइ एस साणो, तं निवसमाणं दठूण पिय-पा. शा. । २ सो उण अज्जुणओ य तकम्मदोसेण एत्येव गेहे अज्जुणयजम्मवदियाए कोइलाभिहाणाए किण्हसुणहीए कुम्छिसि उवज्जमाणो अहेसि, ताव जाब इह जम्मपज्जवसाणो । अवि य एयाए चेव नम्मयाए अन्नाण| दोसेण इमिणा चेव पओएण जम्मे तन्नेहमोहियमईए तस्सोद्दवकारित्ति एयाए सो चेव सत्त वारे सुणहजाईए दुल्वतीए हओ अज्जुणओ पा. शा. ।
AAAAAAGAR
A4
Jain Education usational
For Private & Personal Use Only
S
ainelibrary.org