SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। ॥९२२ ॥ Jain Education 1 नियत्ता रइमुहकहा । सव्वहा इइसो एस संसारो ति । चिन्तिऊण वासगे भित्तिमूले खया दीहखड्डा, निहओ तर्हि अज्जुणओ । एमवलोइऊण अवन्तो पुरन्दरी, गओ अहिमयपएसं । कया य णीए तहिं परसे थलहिया, कप्पिया तस्स बोन्दी, पूएइ पइदिणं, करे बैल, निts नेहदीवं, आलिङ्गइ सिणेहमोहेण । उचियसमएणं च आगो पुरन्दरो । न दंसिओ तेण वियारो, न लक्खिओ नम्मयाए । अइकन्ता कइइ दियहा । दिट्ठा पुरन्दरेण थलहियासुस्तूसा । चिन्तियं च णेण । अहो से मूढया, अहो अणुराओ । real rastrत्थो इसो चेव इत्थियायणो होइ । किं ममेइणा । सुहाहारतुल्लाओ इत्थियाओ त्ति रिसिवयगं । ता करेउ एसा जं से पडिहायइ । पुचि व तीए सह विसयहमवन्तस्स अकन्ता दुवाससंच्छरा । इओ य अईयपञ्चमदिणे पत्थुयाए rase after विवदियभोयणे अभुत्तेसुं दिएसुं समासन्नाए भोयणवेलाए दिट्ठा पुरन्दरेण तीए थलहियाए पिण्डविहाणखाता दीर्घगर्ता, निखातस्तत्रार्जुनः । एवमवलोक्यापक्रान्तः पुरन्दरः, गतोऽभिमतप्रदेशम् । कृता च तया तत्र प्रदेशे स्थलिका, कल्पिता च तर बोन्दिः, पूजयति प्रतिदीनम् करोति बलिविधिम् निदधाति स्नेहदीपम्, आलिङ्गति स्नेहमोहेन । उचितसमयेन चागतः पुरन्दरः । न दर्शितस्तेन विकारः, न लक्षितो नर्मदया । अतिक्रान्ताः कत्यपि दिवसाः । दृष्टा पुरन्दरेण स्थलिका शुश्रूषा | चिन्तितं च तेन । अहो तस्या मूढता, अहो अनुरागः । अथवाऽनधीतशास्त्र ईदृश एव स्त्रीजनो भवति । किं ममैतेन । सुधाहारतुल्या स्त्रिय इति ऋषिवचनम् । ततः करोत्वेषा, यत् तस्याः प्रतिभाति । पूर्वमिव तया सह विषयसुखमनुभवतोऽतिक्रान्ता द्वादश संवत्सराः । इतश्वातीतपञ्चमदिने प्रस्तुतायां पक्षादिकायामुपकल्पिते विविधद्विजभोजनेऽभुक्तेषु द्विजेषु समासन्नायां भोजनवेलायां दृष्टा पुरन्दरेण तस्यां स्थलि - १ पुरंदर भट्टो पा० शा. । २ नम्मयाए पा. ज्ञा. । ३ अज्जुगयस्स पा. ज्ञा. । ४ अग्गउराइहिं । ५ विविपयारेहिं बलिविहाणं पा. वा. । ६ पुरंदरभद्वैण अज्जुणयनिहियपदे से थलहिया कीरमाणी य तीए सुस्सूमा पा. ज्ञा. । ७ से अणुराओ पा. शा. । ८ न एत्थ अच्छरीअं पा.शा. । ९ इत्थियाण नेहो पा. ज्ञा. । १० पवणिक्खइयाण डे. ज्ञा. । For Private & Personal Use Only नवमो भवो । ॥ ९२२ ॥ elibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy