SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ 3 समराइच्च 0 र भयो। - ॥९२१॥ ॥९२१॥ % % भाणयं । अजउत्तो पमाणं ति । बिइयदियहे य निग्गओ पुरन्दरो, गो मायापओएण । अइवाहिऊग कहिचि वासरं पविट्ठो रयणीए। गओ अद्धरत्तसमए निययभवणं, पविट्ठो वासगेहं । दिवा य णेण मुरयायासखेयसुहपमुत्ता समं अज्जुणएण नम्भया । कुविओ खु एसो, पणट्ठा विवेयवासणा । चिन्तियं च णेण । सुहाहारतुल्लाओ इत्थियाओ, जत्तेण एतासिं भोओ पालणं च । दुट्ठो य दुरायारो अज्जुणओ, जो मे कलत्तं अहिलसइ ता एयं वावाएमि ति । चिन्तिऊण सुहपसुत्तो वावाइओ णेण अज्जुणओ। वावाइऊण य निग्गओ वासगेहाओ। चिन्तियं च ण । पेच्छामि, कि मे पिययमा करेइ त्ति । डिओ एगदेसे । तहाविहरुहिरफंसेण विउद्धा नम्मया । दिट्ठो य णाए दीहनिदापसुत्तो अज्जुणओ । चिन्तियं च णाए । हा हा विवन्नो मे पिययमो, हा इय म्हि मन्दभाइणी । अह केण उण एवं ववसिय; कूरो खु सो पावो । कीस वा अहं न वावाइया, किं वा ममं जीवइ (जीविएण) अवणीयं हिययबन्धणं । मिति । द्वितीय दिवसे च निर्गतः पुरन्दरः, गतो मायाप्रयोगेण । अतिवाह्य कुत्रचिद् वासरं प्रविष्टो रजन्याम् । गतोऽर्धरात्रसमये निजभ- || | वनम् , प्रविष्टो वासगेहम् । दृष्टा च तेन सुरतायासखेदसुखप्रसुप्ता सममर्जुनेन नर्मदा । कुपितः खल्वेषः, प्रनष्टा विवेकवासना । चिन्तितं च तेन । सुधाहारतुल्याः स्त्रियः, यत्नेनैतासां भोगः पालनं च । दुष्टश्च दुगचारोऽर्जुनः, यो मे कलत्रमभिलषति, तत एतं व्यापादयामीति । चिन्तयित्वा सुखप्रसुप्तो व्यापादितस्तेनार्जुनः । व्यापाद्य च निर्गतो वासगेहात् । चिन्तितं च तेन । पश्यामि, किं मे प्रियतमा करोतीति । स्थित एकदेशे । तथाविधरुधिरस्पर्शेन विबुद्धा नर्मदा । दृष्टश्च तया दीर्घनिद्राप्रसुप्तोऽर्जुनः । चिन्तितं च तया । हा हा विपन्नो मे प्रियतमः, हा हताऽस्मि मन्दभागिनी । अथ केन पुनरेवं व्यवसितम् , क्रूरः खलु स पापः । कस्माद् वाऽहं न व्यापादिता, किं वा मम जीवितेन, अपनीतं हृदयबन्धम् । निवृत्ता रतिसुखकथा । सर्वथेदश एष संसार इति । चिन्तयित्वा वासगेहभित्तिमूले % । १ खलु कोइ एस पायो पा.हा.। Jain Education For Private & Personal Use Only Malibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy