________________
समराइच्चकहा ।
॥९०४॥
Jain Educatio
भोईओ, जह एवं, ता सुणेह जस्स जं पर अहियपवत्तणिच्छा, तस्स तं पड़ की इसो अनुराओ ति । माणिणीए भणियं । कुमार, कमियमहियं ति नावगच्छामि । कुमारेण भणियं । भोइ, सुण एत्थ नायं ।
For area मयणउरं नाम नगरं । तत्थ पेज्जुन्नाहिहाणो राया । रई नाम से भारिया । ताणं च विसयसुहमणुहवन्ताण अन्तो कोइ कालो | अन्नया य गओ राया आसवाहणियाए । रईए य वित्तनिज्जूहट्टियाए दिसावलोयण समयंमि दिट्ठो रायमग्गबत्ती देवयायणपत्थिओ विमलमइसत्यवाहपुत्ती सुहंकरो नाम सेट्ठी जुवाणओ त्ति । तं च ददद्रूण अविवेयसामत्थओ अन्भत्थयाए गामधम्माण समुपनो तीए तस्सोवरि अहिलासो । पुलइओ सविन्भमं । एसा विय समागया तस्स दिट्ठिगोयरं, मोहदेसेण निरूविया, अज्झोववन्नो तीए । अहो चित्तन्नुओ ति परिउट्ठा रई । ठिओ सो एगदेसे मोहदो सेण, दुन्निवारणीओ मयणपसरो त्ति । 'हला, भवत्यौ ! यद्येवं ततः शृणुतम् । यस्य यं प्रत्यहितप्रवर्तनेच्छा तस्य तं प्रति कीदृशोऽनुराग इति । मानिन्या भणितम् । कुमार ! कथमिदमहितमिति नावगच्छामि । कुमारेण भणितम् । भवति ! शृण्वत्र ज्ञातम् ।
अस्ति कामरूपविषये मदनपुरं नाम नगरम् । तत्र प्रद्युम्नाभिधानो राजा । रतिर्नाम तस्य भार्या । तयोश्च विषयसुखमनुभवतो रतिक्रान्तः कोऽपि कालः । अन्यदा च गतो राजाऽश्ववाहनिकया । रत्या च विचित्रनिर्यूह स्थितया दिगवलोकनसमये दृष्टो राजमार्गवर्ती देवतायतनप्रस्थितो विमलमतिसार्थवाहपुत्रः शुभंकरो नाम श्रेष्ठी युवेति । तं च दृष्ट्वाऽविवेकसामर्थ्यतोऽभ्यस्ततया ग्राम्यधर्माणां समुत्पन्नस्तस्यास्तस्योपर्यभिलाषः । दृष्टः सविभ्रमम् । एषाऽपि च समागता तस्य दृष्टिगोचरम् । मोहदोषेण निरूपिता, अभ्युपपन्नस्तस्याम् । 'अहो चित्तज्ञः' इति परितुष्टा रतिः । स्थितः स एकदेशे मोहदोषेण, दुर्निवारणीयो मदनप्रसर इति । 'हुला (सखि !) आनयेत युवतिजनमनः १ पज्जुन्तो नाम पा. ज्ञा. । २ विचित्तनिज्जूहय-पा. शा.
३ यतण पा. डा. । ४ सेडिजुवा
ational
For Private & Personal Use Only
नवमो
भवो ।
॥९०४॥
anelibrary.org