SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ समराइच नवमो भवो। ॥९०५॥ |॥९०५॥ ISEASIERRASSAGAR आणेहि एयं सुबइजणमणसुहं जुवाणयंति भणिऊण पेसिया रईए अभिन्नरहस्सा जालिणी नाम चेडी। 'सुबुज्ज्ञाव(वि)याणि एत्थ वइयरे कामिहिययाई ति पयारिऊणमाणिओ य णाए, पेसिओ वासहरे, उपविट्ठो पल्लङ्के । पणामियं से रईए तम्बोलं, अद्धगहियमणेण । एत्यन्तरंमि सुओ बन्दिकलयलो । 'समागओ राय' त्ति भीया रई । 'न एत्थ अन्नो उवाओ' ति पेसिओ वच्चहरएँ । पविट्ठो राया, उवविठ्ठो पल्लङ्के, ठिो कवि वेलं । भणियं च णेण । अरे सद्दावेह वॉरियं, पविसामो पविक्खालयं ति । सद्दिी वारिओ। सुयमिणं मुहंकरेण । 'नियमओ वावाइज्जामि त्ति अञ्चन्तभीएण जीवियाभिलासिणा अगाहे वञ्चकूवे निचन्धयारंमि अञ्चन्तदुरहिगन्धे निवासे किमिउलाण पवाहिओ अप्पा निवडिओ बच्चहरयाओ कण्ठए, भरिओ असुइपण, विधिओ किमीहि, निरुद्धो दिटिपसरो, संकोडियं सुख युवानम्' इति भणित्वा प्रेषिता रत्याऽभिन्नरहस्य। जालिनी नाम चेटी । 'सुबोधितानि अत्र व्यतिकरे कामिहृदयानिइति प्रतार्यानीतश्वानया, प्रेषितो वासगृहे, उपविष्टः पल्यङ्के । अर्पितं तस्य रत्या ताम्बूलम् , अर्धगृहीतमनेन । अत्रान्तरे श्रुतो बन्दिकल कलः । 'समागतो राजा' इति भीता रतिः । 'नात्रान्य उपायः' इति प्रेषितो वोंगृहे । प्रविष्टो राजा, उपविष्टः पल्यङ्के, स्थितः काश्चिद् वेलाम् । भणितं चानेन । अरे शब्दाययत नापितम् । प्रविशामः पायुक्षालकमिति । शब्दायितो नापितः । श्रुतमिदं शुभंकरेण । 'नियमतो व्यापाद्ये' इति अत्यन्तभीतेन जीविताभिलाषिणा अगाधे वर्चःकूपे नित्यान्धकारेऽत्यन्तदुरभिगन्धे निवासे कृमिकुलानां प्रवाहित आत्मा । निपतितो व]गृहात् कण्ठके, भृतोऽशुचिना, विद्धः कृमिभिः; निरुद्धो दृष्टिप्रसरः, संकोटितमङ्गम् , उदीर्णा वेदना, आकुलीभूतो दृढम् , गृहीतः १ जुबइजणमणणिरिक्खणं पा. शा. । २ भिन्न-डे. शा. पा. ज्ञा. । ३ वासहरं डे. शा. । ४ हरे पा. शा. । ५ वारियमियं डे. ज्ञा. । ६ सरीरठिइएत्ति पा. शा. । ७ सद्दाविओ पा. शा.। ८ निरंधवारंमि डे. ज्ञा. निरयसमंधयारंमि पा. ज्ञः । ९ केणुए पा. ज्ञा. १० धाविओ मापा. मा. पाविओ मु. ११ संकडिअं डे, ज्ञा. । ७७ Jain Education mentional For Private & Personal Use Only Muhamelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy