SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ नवमो कम समराइच- अङ्ग, उइण्णा वेयणा, आउलीहुओ दद, गहिओ संमोहेण । इओ य सो राया पच्चुवेक्खियं अङ्गरक्खेहिं पविट्ठो वच्चहरयं । कया सरी- कहा। रहिई । निग्गी बच्चहराओ, ठिओ रईए सह 'चित्तविणोएण। क्वन्तो वासरो। ठिो अस्थाइयाए । एन्थन्तरंमि निरूवाविओ सुहं करो रईए । ने दिट्ठो य तहियं । भणियं च णाए । हला जालिणि, केहं पुण सो भविस्सइ । तीए भणियं । देवि, भयाहिएओ नूर्ण ॥९०६॥ पवाहिऊण अप्पाणयं वच्चकूवे मओ भविस्सइ । ईए भणियं । एवमेयं, कहमनहा अदंसणं ति अवगया तच्चिन्ता । इओ य सो सुहकरो तमि वच्चकूवे तहादुक्खपीडिओ भवियव्ययानिओरण विइत्तकम्मवसवत्ती असुचिरसपाणभोयणो गमिऊण कंचि कालं विसोहणनिमित्तं फोडिए वच्चहरए असुइनिग्गमणमग्गेण वायनदेहच्छवी पणट्ठनहरोमो निग्गओ रयणीए । पक्खालिओ कहंचि अप्पा । महया परिकिले सेण गओ निययभवणं । 'को एसो अमाणुसो' त्ति भीओ से परियणो। भणियं सुहकरेण । मा बीहेह, सुहंकरो अहं । विमलसंमोहेन । इतश्च स राजा प्रत्युपेक्षित(शोधित) अङ्गरक्षकैः प्रविष्टो वोंगृहम् । कृता शरीरस्थितिः । निर्गतो वक़गृहात् , स्थितो रत्या सह चित्रविनोदेन । अतिक्रान्तो वासरः । स्थित आस्थानिकायाम् । अत्रान्तरे निरूपितः शुभंकरो रत्या । न दृष्टश्च तत्र । भणितं च तया । हला जालिनि ! कथं पुनः स भविष्यति । तया भणितम् । देवि ! भयाभिभूतो नूनं प्रवाह्यात्मानं वर्चःकूपे मृतो भविष्यति । रत्या भणितम् । एवमेतत् , कथमन्यथाऽदर्शनमिति । अपगता तच्चिन्ता । इतश्च स शुभंकरस्तस्मिन् वर्चःकूपे तथादुःखपीडितो भवितव्यतानि योगेन विचित्रकर्मवशवी अशुचिरसपानभोजनो गनयित्वा कंचित् कालं विशोधननिमित्तं स्फोटिते वक़गृहेऽशुचिनिर्गमनमार्गेण व्यापनदेहच्छविः प्रनष्टनखरोमा निर्गतो रजन्याम् । प्रभालितः कथंचिदात्मा । महता परिक्लेशेन गतो निजभवनम् । 'क एषोऽमानुषः' इति भीतस्तस्य परिजनः । भणितं शुभंकरेग । मा बिभीत, शुभंकरोऽहम् । विमलमतिना भणितम् । पुत्र ! किं त्वया कृतम् , येनेदृशो ना १विचित्त डे. शा. २ न वि डे.शा. ३ कहिं डे. ज्ञा. पा. ज्ञा. EARSAGARCANCIES Lat Jain Educatio n al For Private & Personal Use Only P anelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy