SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ नवमो समराइच कहा। भवो। ॥९०७|| ॥९०७॥ % मइणा भणियं । पुत्त, किं तए कयं, जेण ईइसो जाओ; किंवा तुज्झ विमोक्खणं कीरउ । मुहंकरेण भणियं । ताय, अलं मम मरणासङ्काए । सो च्चे अहं । तं च कयं, जेण ईइमो जानो म्हि तं साहेमि मन्दभग्गो तायस्स । किंतु विवित्तमाइसउ ताओ । अबगओ परियणो । 'न एत्य अन्नो उचाओ, जहटिय मेव साहेमि'त्ति चिन्तिऊण साहियपणेण (वेसाइनिग्गमणपज्जवसाणं निययवु. तन्त) । 'अहो अकज्जासेवणसंकप्पफलं' ति संविग्गो से पिया । पेसिओ णेण गेहं । को निवायथामे, संतप्पिओ सहस्सपागाईहिं, कालपरियारण समागो पुवावत्यं । उचियसमएण पयट्टो देवयाययणं, आइण्णो रायमग्गे, दिट्ठो रईए । तहेव सामपुव्वयं पेसिया से जालिणी । मोहदोसेण समागओ सुहकरो। आगयमेत्ते य समागओ राया। तहेव जायाई बच्चकूवे पडणनिगममणाई। पुणो पउणो पुणो दिट्ठो, पुणो पेसिया पुणो वि हम्पिओ । एवं पुणो बहुसो ति ॥ जातः, किंवा तव विमोक्षणं क्रियताम् । शुभंकरेण भणितम् । तात ! अलं मम मरणाशङ्कया । स एवाहम् । तच्च कृतं येनेदृशो जातो ऽस्मि, तत् कथयामि मन्दभाग्यस्तातस्य किन्तु विविक्तमादिशतु तातः । अपगतः परिजनः । 'नाबान्य उपायः, यथास्थितमेव कथयामि' इति चिन्तयित्वा कथितोऽनेन (प्रवेशादिनिर्गमनपर्यवसानो निजवृत्तान्तः) । 'अहो अकार्या सेवनसंकल्पफलम्' इति संविन्नरतस्य पिता । प्रेषितस्तेन गेहम् । कृतो निवातस्थाने, संतर्पितः सहस्रपाकादिभिः, कालपर्यायेण समागतः पूर्वावस्थाम् । उचितसमयेन प्रवृत्तो देवतायतनम् , अवतीर्णो राजमार्गे, दृष्टो रत्या । तथैव सामपूर्वकं प्रेषिता तस्य जालिनी । मोहदोषेण समागतः शुभंकरः । आगतमात्रे च स.. गो राजा । तथैव जातानि वर्चःकूपे पतननिर्गमनानि । पुनः प्रगुणः पुनः दृष्टः, पुनः प्रेषिता, पुनरपि गतः । एवं पुनर्बहुश इति । %AF%E0 %A5%8 १ अर्ब कोष्ठान्तर्गतः पाठो नास्ति पा. शा.। 0 Jain Educational ational For Private & Personal Use Only nelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy