SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ नवमो समराइचकहा। भवो। ॥९०८॥ तो पुच्छामि तुम्भे, किं तीए रईए तंमि मुहंकरे अणुराओ अस्थि किं वा नत्थि त्ति । माणिणीए भणियं । कुमार, परमत्थओ नत्थि । बुद्धिरहिया य सा रई जेण न निरूवेइ वत्थु, न निहालए नियभावं, न पेच्छए सपरतन्तयं, न चिन्तेइ तस्सायई ति । कुमारेण भणियं । भोइ, जइ एवं ता ममंमि वि नत्थि एयासिमणुराओ, बुद्धिरहियाभो य एयाओ । जेण असुंदरे पयईए निबन्धणे इस्सा-18 ईणं चञ्चले सरूवेण इच्छन्ति तुच्छभोए त्ति; अओ न निरूवेन्ति वत्थु । तहा सव्वुत्तमं माणुसत्तं दुल्लहं भवसमुद्दे पसाहणं नेव्याणस्स न निउब्जेन्ति धम्मे त्ति; अओ न निहालेन्ति नियमावं । तहा भुवणडामरो मच्चु अइकूरो पयईए, गोवरे तस्स एयाओ न चिन्तयन्ति अत्तयं ति; अओ न पेच्छन्ति सपरतन्तयं । तहाऽसुन्दरं विसयविसं अइमोहणं जीवाणं हेऊ गम्भनिरयस्स, निउञ्जन्ति मं तत्थ | | त्ति; अओ न चिन्तेन्ति मज्झायई । ता एवं ववस्थिए अहियपवत्तणेण भण कहं एयासि परमत्यओ ममोवरि अणुराओ त्ति । एयमा___ ततः पृच्छामि युवाम् , किं तस्या रत्यास्तस्मिन् शुभंकरेऽनुरागोऽस्ति किं वा नास्तीति । मानिन्या भणितम् । कुमार ! परमार्थतो नास्ति । बुद्धिरहिता च सा रतिः, येन न निरूपयति वस्तु, न निभालयति निजभावम् , न प्रेक्षते स्वपरतन्त्रताम् , न चिन्तरति तस्यायतिमिति । कुमारेण भणितम् । भवति ! यद्येवम् , ततो मय्यपि नास्त्येतयोरनुरागः, बुद्धिरहिते चैते । येनासुन्दरान् प्रकृत्या निबन्धनानीp दीनां चञ्चलान् स्वरूपेणेच्छतस्तुच्छभोगानिति, अतो न निरूपयतो वस्तु । तथा सर्वोत्तम मानुषत्वं दुर्लभं भवसमुद्र प्रसाधनं निर्वाणस्य न नियोजयतो धर्मे इति, अतो न निभालयतो निजभवम् तथा भुवन इमगे(-भयंकरो) मृत्युरतिकरः प्रकृत्या, गोचरे तस्यैते न चिन्त यत आत्मानमिति, अतो न पश्यति स्वपरतन्त्रताम् । तथाऽसुन्दरं विषयविषमतिमोहनं जीवानां हेतुर्गर्भनिरयस्य, नियोजयतो मां तत्रेति, अतो न चिन्तयतो ममायतिम् । तत एवं व्यवस्थिते अहितप्रवर्तनेन भण कथमेतयोः परमार्थतो ममोपर्यनुराग इति एतदाकर्ण्य संविग्ने १तयं ति डे. शा. । Jain Education a l For Private & Personal Use Only Vagelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy