________________
समराइच्चकहा।
AUR
सत्तमो भवो।
||६९०॥
कुलबइणा । कुमार, किमवरं भणीयइ । एसा खु मे धम्मसुया, परिच्छिन्नसंसारस्स वि य गुणपक्खवारण महन्तो मम इमीए पडि. वन्धोः ता अणुरूवं दयति । कुमारेण भणियं । जे भयवं आणवेइ ॥ एत्थन मि 'कहमियाणिं न दाबो भयवं' तिमन्नुसिया सन्तिमई । परिसंथविया कुलदइणा, भणिया य णेण । वच्छे, अलं उव्वेवेणं, परिचय विसायं । धम्मनिरया तुमः ता निच्चसन्निहियो ते अहं । उवएसपडिवत्ती देसणं मुणियगस्त सा य अवियला तुझंति । तओ पणमिओ इमीए कुलपई. आउच्छियाओ तावसीओ समागया कुमारसमीवं । सो वि पूइऊग सपरिवारं कुलदई समं सन्तिमईए निग्गओ तबोवणाओ । कइवयदिणेहिं च समागोवीसउर। निवेइओ सन्तिमइलाहोराइयो । परितृट्ठो राया। कारावियं वद्धावणयं । कय सम्माणो विसज्जिो 'भिल्लणाहो। कुमारस्स वि पेइए विय रज्जे समं सन्तिमईए विसयसुहमणुहवन्तस्स अइक्वन्ता कइ वि वासरा ।। अन्नया य विचित्तयाए कम्मपरिणामस्प्त असारयाए संसारस्प
॥६९०॥
ANE
परिछिन्नसंसारस्यापि च गुणपक्षपातेन महान् ममास्यां प्रतिबन्धः, ततोऽनुरूपं द्रष्टव्येति । कुमारेण भणितम्-यद् भगवान् आज्ञापयति । अत्रान्तरे 'कथमिवानी न द्रष्टव्यो भगवान्' इति मन्युश्रिता शान्तिमती। परिसंस्थापिता कुलपति ना, मणिता च तेन । वत्से ! अलमुद्वगेन, परित्यज विषारम् । धर्मनिरता त्वम् , ततो नित्यसंनिहितस्तेऽहम् । उपदेशप्रतिपत्ति दर्शनं मुनिज नस्य, सा चाविकला तवेति । ततः प्रणतोऽनया कुलपतिः, आपृष्टालापस्यः, समागता कुमारसमीपम् । सोऽपि पूजयित्वा सपरिवारं कुलपनि सम शान्तिमत्या निर्गतस्तपोवनात् । कतिपयदिनैश्च समागतो विश्वपुरम् । निवेदितः शान्तिमतीलामो राज्ञः । परितुटो राजा । कारितं वर्धापनकम् । कृतसन्मानो विसर्जितो भिल्लनाथः । कुमारस्यापि पैतृके इव राज्ये समं शान्तिमत्या विषयसुखमनुभवतोऽतिक्रान्ताः कत्यपि वासराः ।
१ धम्मो सुया क । २ तासजगोविरण दाणाइगा सपरिवार ख । ३ वीसुउरं क । ४ पल्लिगाहो क ।
Jain Education
Htional
For Private & Personal Use Only
M
igelibrary.org