SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सत्तमो भवो। ॥ समराइच्च-11 कहा। आरोग्गमणिरयणं ति । चिन्ति ऊण भणिओ कुमारो । वच्छ, अणुरूवो ते विवेगो अलुद्धया य, तहावि परोवयारनिमित्तं मन बहुमा णेण गेण्हा हे एयं आरोग्गमणिरयणं ति। तओ 'माणणीयाओ देवयाओ'त्ति चिन्तिऊण 'ज भयवई आणवेईत्ति भणिऊण सबहुमाण॥६८९॥ मेव पडिच्छियं आरोग्गमणिरयणं कुमारेण । वन्दिया देवया । 'चिरंजीवसुति भणिऊग तिरोहिया एसा । तावसीहिं चिन्तियं । अहो । कुमारस्स पहावो, जेण देवयाओ वि एवं बहु मन्नन्ति त्ति । भणियं च णाहिं । कुमार, अरक्कमइणे मज्झण्ह समयविहिवेला; ता गच्छामो त्ति । कुमारेण भणियं । मए वि भय कुलबई वन्दियव्यो तिता समगमेव गच्छम्ह । तओ परियण समेओ गओ कुलवइसमीवं । X वन्दिओ य णेण भय कुलबइ । तेण वि विइन्ना ससमयपसिद्धा आसीसा । दवावियं आसणं । उवविट्ठो कुमारो सह परियणेण । निवे इओ से कुमारवुत्तन्तो तावसीहि । तओ दत्तावहाणो कुमारं निरूविऊण परितुटो कुलबई । सबहुमाणं समप्पिया से भारिया । भणिो वत्स ! अनुरूपस्ते विवेकोऽलुब्धता च, तथापि परोपकारनिमित्तं मम बहुमानेन गृहाणेतद् आरोग्यमणिरत्नमिति । ततो 'माननीया देवताः' इति चिन्तयित्वा 'यद् भगवत्याज्ञापयति' इति भणित्वा सबहुमानमेव प्रतीष्टमारोग्यमणिरत्नं कुमारेण । वन्दिता देवता । 'चिरं जीव'इति भणित्वा तिरोहितैषा | तापसीमिश्चिन्तितम्-अहो कुमारस्य प्रभावः, येन देवता अपि एवं बहु मन्यन्ते इति । भणितं च तामिःकुमार ! अतिक्रामत्यस्माकं मध्याह्नसमयविधिवेला, ततो गच्छाम इति । कुमारेण भणितम्-मयाऽपि भगवान् कुलपतिवन्दितव्य इति, ततः समकमेव गच्छामः ततः परिजनसमेतो गतः कुलपतिसमीपम् । वन्दितश्च तेन भगवान् कुलपतिः । तेनापि वितीर्णा स्वसमयप्रसिद्धाऽऽशीः । दापितमासनम् । उपविष्टः कुमारः सह परिजनेन । निवेदितस्तस्य कुमारवृत्तान्तस्तापसीभिः । ततो दत्तावधानः कुमार निरूप्य परितुष्टः कुलपतिः । सबहुमानं समर्पिता तस्य भार्या । भणितः कुलपतिना-कुमार! किमपरं भण्यते । एषा खलु मे धर्मसुता, १-या देव-क । २ णो क । ३ से वुत्ततो क | ४ 'तओ दत्तावहाणा' पाठो नास्ति क । AS 14 Javeducati o nal For Private & Personal Use Only w idelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy