SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ राइच्चरहा। सत्तमो भो । ASSAA ६८८॥ ॥६८८॥ RECORE पियमेलो; कहमन्त्रहा एवमेयं हवइ । निरूवियाई कुसुमाई दिहाणि य घणपत्तसाहाविवरन्तरेणं, जाव धवलाई जमलाणि य । दंपियाई पल्लिणाहस्स। तेण भणियं । देव, सो चेव एसो जहाइटकुसुमो । कुमारेण भणियं । ता पूएमि एयं कप्पपायवं ति । समाइटो भिल्लणाहो। भद्द, उवणेहि मे पूओवगरणं, पूएमि एवं अचिन्तसामत्थं कप्पपायवं । तओ तेण समाहूओ परियणो, उवणीयं फुल्लचन्दणाइयं पूओवगरणं । कुमारेण विसुद्धचित्तयाए पसत्थझाणमणुहवन्तेण पूइओ कप्पपायवो । महापुरिसगुणावज्जियाए य अहासन्निहियाए पायडरूवाए चेव होऊण जंपियं खेतदेवयाए । वच्छ, परितटा ते अहं इमाए सुद्धचित्तयाए पूइओ देवाणुप्पिएणं पियमेलओ आवज्जियं मे चित्तं, अमोहदसणाणि य देवयाणि इवन्ति । ता भण, किं ते पियं करीयउ । कुमारेण भणियं । भयवइ, तुह दसणाओ वि किं अवरं पियंति । देवयाए चिन्तियं । अहिमाणधणो खु एसो, कह किंपि पत्थेइ । ता सयमेव उवणेमि एयं सयरोगविसनिग्घायणसमत्थं जन्मापूर्वश्चैष प्रदेश इति । कुमारेण चिन्तितम्-नूनमेष खलु स प्रियमेलका, कथमन्यथैवमेतद् भवति ! निरूपितानि कुसुमानि, दृष्टानि च घनपत्रशाखाविवरान्तरेण, यावद्धवलानि यमलानि च । दर्शितानि पल्लीनाथस्य । तेन भणितम्-देव ! स एवंष यथादिष्टकुसुमः । कुमारेण भणितम्-ततः पूजयाम्येतं कल्पपादपमिति । समादिष्टो मिल्लनाथः । भद्र ! उपनय मे पूजोपकरणम् , पूजयाम्येतमचिन्त्यसामर्थ्य कल्पपादपम् । ततस्तेन समाहूतः परिजनः, उपनीतं पुष्पचन्दनादिकं पूजोपकरणम् । कुमारेण विशुद्धचित्ततया प्रशस्तध्यानमनुभवता पूजितः कल्पपादपः । महापुरुषगुणावर्जितया च यथासन्निहितया प्रकटरूपयैव भूत्वा जल्पितं क्षेत्रदेवतया । वत्स ! परितुष्टा तेऽहमनया शुद्धचित्ततया । पूजितो देवानुप्रियेण प्रियमेलकः । आवर्जितं मे चित्तम् , अमोघदर्शनानि च देवतानि भवन्ति । ततो भण, किं ते प्रिय क्रियताम् । कुमारेण भणितम्-भगवति ! तव दर्शनादपि किमपरं प्रियमिति । देवतया चिन्तितम्-अभिमानधनः खल्वेषः, कथं किमपि प्रार्थयते । ततः स्वयमेवोपनयाम्येतत् सर्वरोगविषनिर्घातनसमर्थमारोग्यमणिरत्नमिति । चिन्तयित्वा भणितः कुमारः । SHARE NEL Jain Educat N ational For Private & Personal use only SOHainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy