SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ इच्च- सत्तमो भवो। ॥६८७॥ AAAAAAAC महापरिसा हवन्ति । ता किरोथ अच्छरियः न वञ्चिजड सरो दिवसलच्छीए ति । अओ मेडणि पिव सयलरज मामि एयं ति। तओ सविणोत्तिमङ्गेण जंपियमणेणं । सामिणि, अघेत्तव्यनामो देवस्स भिच्चावयवो ते पणमइ । तओ तीए 'सामिसालाणुरुवे पसाए पावसु' त्ति भणिऊण पुलोइय कुमाग्वयणं । भणियं च णेण । सुन्दरि, नत्थि एयस्स संभमाणुरूवो पसायविसओ त्ति । तओ लजिओ पल्लिणाहो ॥ एत्थन्तरमि 'अह किंनिमित्तं पुण एमा अणमा वुद्धि' ति निरूविओ कुमारेण पायवो, जाव अच्चन्तसुन्दरो अदिट्ठपुब्यो य । तओ हरिसिएण पुच्छिओ पल्लिणाहो । भह, किंनामधेओ खु एसो पायवो । तेण भणियं । देव, न-याणामि अदिट्टपुब्यो य एसो । तओ पुच्छियाओ तावसीओ । ताहि वि इम चेन संलत्त ति । कुमारेण भणियं । कहं तबोवणासन्नो वि न दिद्रो भयवईहिं । तावसीहिं भणियं । कुमार नाइबहुकालागया अम्हे, जम्मापुम्यो य एसो परसोत्ति । कुमारेण चिन्तियं । नृणमेसो खु सो मिति । सकलसुन्दरसंगता एव महापुरुष। भवन्ति । ततः किमत्राश्चर्यम् , न कल्यते सूरो दिवसलक्ष्म्येति । अतो मेदिनीमिव सकलरज्यसुखहेतुभूतो देवस्य प्रणमाम्येतामिति । ततः सविनतोत्तमाङ्गेन जल्पितमनेन । स्वामिनि ! अग्रहीतव्यनामा देवस्य भृत्यावर वस्ते प्रणमति । ततस्तया 'स्वामिशालानुरूपान् प्रसादान प्राप्नुहि' इति भणिवा प्रलोकित कुमारवदनम् । भणितं च तेन-सुन्दरि ! नास्त्येतस्य संभ्रमानुरूपः प्रसादविषय इति । ततो लज्जितः पल्लीनाथः ।। ___ अत्रान्तरे ‘अथ किंनिमित्तं पुनरेषाऽनभ्रा वृष्टिः' इति निरूपितः कुमारेण पादपः, यावदत्यन्तसुन्दरोऽदृष्टपूर्वश्च । ततो हर्षितेन पृष्टः पल्लीनाथः । भद्र ! किनामधेयः खल्वेष पादपः । तेन भणितम्-देव ! न जानामि, अदृष्ट पूर्वश्चैषः । ततः पृष्टाः तापस्यः । ताभिरपीदमेव संलपितमिति । कुमारेण भणितम्-कथं तपोवनासन्नोऽपि न दृष्टो भगवतीभिः । तापसीभिर्भणितम्-कुमार ! नातिबहुकालागता वयम् , १ पणइणि प-कमान्ते । २ ठिओ अहोमुहेणं-इत्यधिकः कप्रान्ते । Jain Educadenational For Private & Personal Use Only Owainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy