SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ SH सत्तमो राइच्चहा। भवो। C ॥६८६॥ CAMERASACADARSACCCC तं गेण्डिऊण वच्चमाणीतवोवणं वीसमणनिमित्तं एत्थे उवविद्रा, न-याणामो कारणं, अयण्ड मि चेव मोहमुवगय त्ति । तओ अक्कन्दियं अम्हेहिं एयं सोऊण हरिसविसायगम्भिणं अवत्थमणुहवन्तेणं पुलोइया कुमारेणं । वीइया तावसीहि । कमण्डलुजलसिञ्चणेण समासत्था एसा । दिट्ठो य णाए पच्चासन्नो कुमारो। संभन्ता एसा, भणिया णेण । सुन्दरि, अलं संभमेण न अन्नहा कुलवइसमाएसो, अमोहवयणा खु तवस्तिणो हवन्ति । कुसलोदएण संपन्नं तं भयवओ वयणं । ता एहि, गच्छामो तवोवर्ण, निवेएहि एयं कुलवइस्स, जेण सो वि अकारणवच्छलो एयं मुणिऊण णिव्युओ होई । तावसीहि चिन्तियं । नृणमेसो चेव से भत्ता; कहमनहा एवं जंपइ ति । कल्लाणागिई य एसो। अहो णु खलु जुत्तयारी विही, सरिसमेयं जुवलयं ति । एत्थन्तरंमि आणन्दबाहजलभरियलोयणा अणाचिक्खणीयं अवत्थन्तरमणुहवन्ती पयडपुलया उद्विया सन्तिमई । निरूविया पल्लिणा हेण । हरिसिओ एसो। विम्हयाखित्तहियएण चिन्तियं चणेण । अहो देवस्स घरिणीए रूपसंपया। अहवा ईइसस्स पुरिसरयणस्स ईइसेणं चेव कलत्तेण होयव्वं ति । सयलसुन्दरसंगया चेव मत्रोपविष्टा, न जानीमो कारणम् , अकाण्डे एव मोहमुपगतेति । तत आक्रन्दितमस्माभिः । एतच्छत्वा हर्षविषादगर्भितामवस्थामनुभवता प्रलोकिता कुमारेण । वीजिता तापसीमिः । कमण्डलुजलसेचनेन समाश्वस्तषा । दृष्टश्च तया प्रत्यासन्नः कुमारः। संभ्रान्तैषा, भणिता तेन । सुन्दरि ! अलं संभ्रमेण, नान्यथा कुलपतिसमादेशः, अमोघवचनाः खलु तपस्विनो भवन्ति । कुशलोदयेन संपन्नं तद् भगवतो वचनम् । तत एहि, गच्छामः तपोवनम् । निवेदयैतत् कुलपतये, येन सोऽध्यकारणवत्सल एतज्ज्ञात्वा निवृतो भवति । तापसीभिश्चिन्तितम्-नूनमेष एव तस्या भर्ता, कथमन्यथैवं जल्पतीति । कल्याणाकृतिश्चषः । अहो नु खलु युक्तकारी विधिः, सदृशमेतद् युगलकमिति । अत्रान्तरे आनन्दवाष्पजलभृतलोचनाऽनाख्यानीयमवस्थान्तरमनुभवन्ती प्रकटपुलकोत्थिता शान्तिमती । निरूपिता पल्लीनाथेन । हृष्ट एषः । विस्मयाक्षिप्तहृदयेन चिन्तितं च तेन-अहो देवस्य गृहिण्या रूपसंपद् । अथवेदशस्य पुरुषरत्नस्येदृशेणैव कलत्रेण भवितव्य Jain Educat ational For Private & Personal Use Only L anelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy