SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ मराहच्च सत्तमो भवो। ॥६८५॥ RSSICALCARAॐॐॐ त्ति विसण्णा, थिरो पञ्चओ' ति समासस्था संकिग्णरसनिम्भरं अङ्गमुव्यहन्ती अविभावियपरमत्था नेहनिब्भरयाए मोहमुवगय ति। तो 'हा किमेयं ति विसण्णाओ तावसीओ। समासासिया य णाहिं. जाव न जंपइ ति । तओ बप्फपजाउललोयणाहि परिसित्ता कमण्डलुपाणिरणं, तहावि न चेयइ त्ति । तओ अक्कन्दियमि मीहि । तं च अइकलुगमकन्दियरवं सोऊण 'न भाइयध्वं न भाइयव्वं ति भणमाणो धाविओ कुमारो । दिवाओ तावसीओ, न दिटु भयकारणं । पुच्छिय ओ णेण । कुभो भयं भयवइणं । ताहि भणियं । महासत्त, संसाराओ । कुमारेण भणियं । ता कि इमं अक्कन्दियं । तावसीए भणियं । एसा खु तवस्सिणी रायउरसामिणो सङ्घरायस्स ध्या सन्तिमई नाम । एसा य देवनिओएण विउत्तभत्तारा पागपरिचायं ववसमाणी कहंचि मुणिकुमारएणं धरिऊण कुलवइणो निवेइया। अणुसासिया य णेणं । समाइटो य से एत्थेव तवोवणंमि भत्तारेण समागमो । जाव एसा कुलवइसमाएसेणेव कुसुमसामिधेयस्स गया, संकीर्णरसनिर्भरमङ्गमुद्वहन्ती अविभावितपरमार्था स्नेहनिर्भरतया मोहमुपगतेति । ततो 'हा किमेतद् ' इति विषण्णाः तापस्यः । समाश्वस्ता च ताभिः, यावन्न जल्पतीति । ततो वामपर्याकु लोचनाभिः परिषिक्ता कमण्डलुपानीयेन, तथापि न चेतयते इति । तत आक्रन्दितमाभिः । तं चातिकरुणमाक्रन्दितरवं श्रुधा 'न भेतव्यं न भेतव्यम्' इति भणन् धावितः कुमारः । दृष्टाः तापस्यः, | न दृष्टं भयकारणम् । पृष्टास्तेन-कुतो भयं भगवतीनाम् । ता भिणितम्-महासत्त्व ! संसारात् । कुमारेण भणितम्-ततः किमिदमाक्र| न्दितम् । तापस्या भणितम् -एषा खलु तपस्विनी राजपुरस्वामिनः शङ्खराजस्य दुहिता शान्तिीमती नाम । एषा च दैवनियोगेन वियुक्तभर्तृका प्राणपरित्यागं व्यवस्वन्ती कथंचिद् मुनिकुनारकेण त्वा कुलपतये निवेदिता । अनुशिष्टा च तेन । समादिष्टश्च तस्या अत्रैव तपोवने भर्चा समागमः । यावदेषा कुलपतिसमादेशेनैव कुसुमसामिषेयाय गता, तद् गृहीत्वा बजन्ती तपोवनं विश्रमणनिमित्त 35AEOLASAHEGA मि०८ १ -बाह-क । २ -मिमाहि-ख । ३ -कह वि-क । Jain Educatul national For Private & Personal Use Only W inelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy