________________
समराइच्च
कहा ।
॥६८४॥
Jain Education
तओ पेणमिय रायाणं अणवरयपयाणेहिं पत्तो कइयदिणेहिं तवोवणं । तावसजणोवरोह भीरुयाए य क्षेत्र पुरिसपरिवारो चेव सोन्या तावसा । अणुसासिओ हि । नीओ य पल्लिणाहेण अणेयतरुसंकुलं तमुद्देसं । दिट्ठं जिष्ण देवउलं । भणिओ कुमारो। देव, एसो खुसो उद्देसो, न-याणामि य विसेस कप्पपाय ति । तओ विसण्णो कुमारो । सुमरियं सन्तिमईए । सा उण तावसमेया विणिग्गिया कुसुमसामिधेयस्स । गेहिऊण यतं समागच्छमाणी तवोवणं विचित्तयाए कम्मपरिणामस्स भवियन्वथाए. free raagr पियमेल समीवे। दिट्ठो य णाए नागवल्लीलयालिङ्गिओ असोओ। सुमरियं कुमारस्स, उक्कण्ठियं से चित्तं, फुरियं वामलोयणं । तओ हिययनिग्गओ विय परिभमन्तो दिट्ठो इमीए कुमारो । तओ सा 'अजउत्तो' त्ति हरिसिया, 'चिराओ दिट्ठोत्ति उक्कण्टिया, 'परिक्खामो' ति उचिग्गा, 'विरहमि जीविय' त्ति लज्जिया, 'कुओ वा एत्थ अज्जउत्तो' त्ति सवियक्का 'सिविणो हवेज्ज' ततः प्रणम्य राजानमनवरतप्रयाणैः प्राप्तः कतिपयदिवसैः तपोवनम् । तापसजनोपरोधभीरुतया च स्तोकपुरुषपरिवृत एव प्रविष्ट एषः । वन्दिताः तापसाः । अनुशिष्टस्तैः । नीतश्च पल्लीनाथेना नेकतरुसंकुलं तमुद्देशम् । दृष्टं जीर्ण देवकुलम् । भणितः कुमारः, देव ! एष खलु स उद्देशः, न जानामि च विशेषतः कल्पपादपमिति । ततो विषण्णः कुमारः । स्मृतं शान्तिमत्याः । सा पुनः तापसीसमेता विनिर्गता कुसुमसामिधेयाय । गृहीत्वा च तं समागच्छन्ती तपोवनं विचित्रतया कर्मपरिणामस्य भवितव्यताया नियोगेनोपविष्टा प्रियमेलकसमीपे । दृष्टश्च तथा नागवल्लील लिङ्गितोऽशोकः । स्मृतं कुमारस्य, उत्कण्ठितं तस्याश्चित्तम्, स्फुरितं वामलोचनेन । ततो हृदयनिर्गत इत्र परिभ्रमन् दृष्टोऽनया कुमारः । नतः सा 'आर्यपुत्रः' इति हृष्टा, 'चिराद् दृष्टः' इत्युत्कण्ठिता, 'परीक्षे' इत्युद्विग्ना, 'विरहे जीविता' इति लज्जिता कुतो वाऽत्रार्यपुत्र इति सवितर्का, 'स्वप्नो भवेद्' इति विषण्णा, 'स्थिरः प्रत्यय:' इति समाश्वस्ता
कुसुमानां समिधा काष्ठानां च समूहाय, कुसुमानि काष्ठानि चाहर्तुमित्यर्थः ।
For Private & Personal Use Only
ational
१ पणमिऊण रायं क । २ वण क ख
।
सतमो भवो ।
॥६८४ ॥
wwelibrary.org