SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ मराइचकहा। सत्तमो भवो। ॥६८३॥ ॥६८३॥ दुक्खा मुहभाइणो इवन्ति । अणुचिट्टियं च तं किन्नरेणं । निविट्ठो नियदेव उलसमीवे पाययो । साहिओ जणवयाणं । विन्नासिओ णेगेहिं जाव तहेव त्ति । जाया य से पसिद्धी, अहो पियमेलओ ति । समुप्पन्नं तित्थं, कयं च से नाम पियमेलयं ति ॥ अओ अवगच्छामि, तर्हि गयस्स अचिन्तसामत्थयाए कप्पपायवाणं नियमेण पिययमासंजोओ जायइ ति । ता इमं एत्य कारणं। संपइ देवो पमाणं ति । एयं सोऊण हरिसिओ राया कुमारसेणो य । चिन्तियं च राइणा। एयमेयं, ने एत्थ संदेहो । अचिन्तसामत्था कप्पप यवा । ता इमं एत्थ पत्तयालं, पेसेमि विइन्ननियपुरिसपरिवारं तहिं कुमारं । अवि नाम पुज्जन्तु से मणोरह त्ति । समालोचिओ पल्लिणाहो । भणियं च णेण । देव, सुयपुव्वं मए, वियाणामि य अहयं तवोषणासन्न तमुद्देसं । संपयं देवो पमाणं ति ॥ तओ पेसिओ महया चडयरेणं कुमारो । हत्थे गहिऊग भणिओ राइणा । वच्छ, संपाविऊण पत्तिं अवस्समिहेवागन्तव्वं ति । पडिस्सुयं कुमारेणं ॥ किन्नरेण । निविष्टो निजदेवकुलसमीपे पादपः । कथितो जनवजानाम् । विन्यासितोs (परीक्षितो)नेकैर्यावत्तथैवेति । जाता च तस्य प्रसिद्धिः, अहो प्रियमेलक इति । समुत्पन्नं तीर्थम् , कृतं च तस्य नाम प्रियमेलकमिति । अतोऽवगच्छामि, तत्र गतस्याचिन्त्यसामर्थ्यतया कल्पपादपानां नियमेन प्रियतमासंयोगो जायते इति । तत इइमत्र कारणम् । सम्प्रति देवः प्रमाणमिति । एतच्छुत्वा हृष्टो राजा कुमारसेनश्च । चिन्तितं च राज्ञा एवमेतद् नात्र संदेहः । अचिन्स्यसामर्थ्याः कल्पपादपाः । तत इदमत्र प्राप्तकालम् . प्रेषयामि वितीर्णनिजपुरुषपरिवारं तत्र कुमारम् । अपि नाम पूर्यन्तां तस्य मनोरथा इति । समालोचितः पल्लीनाथः । भणितं च तेन-देव ! श्रुतपूर्व मया, विजानामि चाहं तपोवनासन्नं तमुद्देशम् । साम्प्रतं देवः प्रमाणमिति । ततः प्रेषितो महता चटकरेण (आडम्बरेण) कुमारः । हस्ते गृहीत्वा भणितो राज्ञा । वत्स ! संप्राप्य पत्नीमवश्यमिहेवागन्तव्यमिति । प्रतिश्रुतं कुमारेण । १नस्थि क। **CUORESCEREALESIASTOK Jain Educa t ional For Private & Personal Use Only Dlinelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy