________________
समराइच
सत्तमो भवो।
कहा।
॥६८२॥
॥६८२।
क्समो पियमेलओ नाम रुक्खो । तस्स अहोभायसंठियाए हरिस्सह ते पिययमेणं समागमो त्ति । तओ समागया नन्दणवणं तं च उद्देसयं । न पेच्छामि य तं रुक्खयं । अओ परिब्भमामि त्ति ॥ किन्नरेण भणियं । सुन्दरि, धीरा होहि; अहं ते निरूवेमि । निरूविभो लद्धो य । साहिओ विजाहरीए । समागया तस्स हेढें । तओ तेक्षणमेवअचिन्तसामत्थयाए पायवस्स घडिया पिययमेणं । साहिओ अणार वुत्तन्तो पिययमस्स, बहुमन्निो य तेणं । जाया विज्जाहरकिन्नराणं पीई । अन्नोन्ननेहाणुबन्धेणं गमिऊण कंचि वेलं गयाइं विज्जाहराई । किन्नरीए य भणिओ पिय यमो । अज्जउत्त, दुन्दिसहं पियविओयदुक्खं, परत्थसंपायणफलो य जीवाणं जम्मो पसंसीयइ । ता नेहि केणइ उवारण एवं तत्थ पायवं, जत्थ मे अज्जउत्तेण सह दंसणं संजायं ति । निवेसेहि निययनिविद्व देवउलसमीवे । साहेहि य इमस्स माहप्पं जणाणं, जेण पियविउत्ता वि पाणिणो एयं समासाइऊण पणटुपियविरहवीलताऽऽलिङ्गितो धवलयमल कुसुमः प्रियमेलको नाम वृक्षः। तस्याधोभागसंस्थिताया भविष्यति ते प्रियतमेन समागम इति । ततः समागता नन्दनवनं तं चोद्देशम् । न प्रेक्षे च तं वृक्षम् । अतः परिभ्रमामीति । किन्नरेण भणितम्-सुन्दरि ! धीरा भव, अहं ते निरूपयामि । निरूपितो लब्धश्च । कथितो विद्याधर्याः । समागता तस्याधः । ततस्तत्क्षणमेवाचिन्त्यसामर्थ्यतया पादपस्य घटिता प्रियतमेन । कथितोऽनया वृत्तान्तः प्रियतमस्य, बहुमानितश्च तेन । जाता विद्याधरकिन्नरयोः प्रीतिः । अन्योन्यस्नेहानुबन्धेन गमयित्वा काञ्चिद् वेलां गतौ विद्याधरौ। किन्नर्या च भणितः प्रियतमः-आर्यपुत्र ! दुर्विषहं प्रियवियोगदुःखम्, परार्थसंपादनफलं च जीवानां जन्म प्रशस्यते, ततो नय केनचिदुपायेनतं तत्र पादपम्, यत्र मे आर्यपुत्रेण सह दर्शनं संजातमिति । निवेशय निजनिविष्टदेवकुलसमीपे । कथय चास्य माहात्म्य, जनानाम् येन प्रियवियुक्ता अपि प्राणिन एतं समासाद्य प्रनष्टप्रियविरहदुःखाः सुखभागिनो भवन्ति । अनुष्ठितं च तन्
१ तक्खणमेव क । २ गाए क । ३ जायं ख ।
5667
Jain Educatil
ational
For Private & Personal Use Only
K
helibrary.org