SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ समराइच सत्तमो भवो। ॥६८१॥ ॥६८१॥ AMROSASARAMA तओ परिभममाणि त्त । पुच्छिया य णेहिं । सुन्दरि का तुमं किंनिमित्तं वा एवमेयाइणी परिभमसि । तीए भणियं । मयणमन्जुया नाम विज्जाहरी अहं । पिययमाणुरायनिम्मराए य खण्डिओ मए विज्जादेवओवयारो । अहिसत्ता य जाए। आ दुरायारे, इमिणा अबजाविलसिएणं छम्मासिओ ते भतुणा सह विओओ भविस्सइ । तंनिमित्तं विउत्ता पिययमेणं, समाउत्ता अरइए, गहिया रणरणएणं, अद्धमुक्का पाणेहि भैमिसि(हिसि) ति । भणिऊण तुहिका ठिया भयवई । तओ मए भयसंभन्ताए चलणेसु निवडिऊण विन्नत्ता भयवई । देवि, कयं मए अपुण्णमायणाए एय, दिट्ठो य कोवो । ता करेउ पसायं भयवई अणुग्गहेणं ति । भणमाणी पुणो वि निवडिया चलणेसु । तओ अणुकम्पिया भयवईए । भणियं च णाए । वच्छे, आयइअपेच्छयाणि अणुराइहिययाणि हवन्ति । ता :न सुन्दरमणुचिट्ठियं तए । तहावि एस ते अणुग्गहो । गच्छ नन्दणवणं तत्थ अमुगदेसंमि सिणिद्धमाहवीलयालिङ्गिओ धवलजमलदृष्टा च तत्रैका विद्याधरी प्रियतमवियोगदुःखेनात्यन्तदुर्बला दीर्घदीर्घ निःश्वसती इतस्ततः परिभ्रमन्तीति । पृष्टा च ताभ्याम्-सुन्दरि ! का त्वम् , किंनिमित्तं वा एवमेकाकिनी परिभ्रमसि । तया भणितम्-मदनमञ्जुला नाम विद्याधरी अहम् । प्रियतमानुरागनिर्भरया च खण्डितो मया विद्यादेवतोपचारः । अभिशमा च तया-आ दुराचारे! अनेनावद्यविलसितेन पाण्मासिकस्ते भर्ना सह वियोगो भविध्यति । तन्निमित्तं वियुक्ता प्रियतमेन, समायुक्ताऽरत्या, गृहीता रणरणकेन, अर्धमुक्ता प्राणभ्रमिष्यसि इति । भणित्वा तूष्णिका स्थिता भगवती । ततो मया भयसंभ्रान्तया चरणयोर्निपत्य विज्ञप्ता भगवती । देवि ! कृतं मयाऽपुण्यभाजनया एतद्, दृष्टश्च कोपः । ततः करोतु प्रसाद भगवत्यनुग्रहेणेति । भणन्ती पुनरपि निपतिता चरणयोः । ततोऽनुकम्पिता भगवत्या । भणितं च तया-वत्से ! आयत्यप्रेक्षकाणि अनुरागिहृदयानि भवन्ति । ततो न सुन्दरमनुष्ठितं त्वया । तथाप्येष तेऽनुग्रहः । गच्छ नन्दनवनम्, तत्रामुकदेशे स्निग्धमाध १ अणाए क । २ भत्तुणा वि-क । ३ भमामि क । ४ सव्यमेयं क। ५ तुह क। CAMESSUCCESSUREMIUS Jain Education D onal For Private & Personal Use Only w helibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy