________________
समराइच. कहा।
सत्तमो भवो।
का
॥६८०॥
॥६८०॥
-
-
भूया पाणिणो नत्थि तं जं न समायरन्ति ति । तेणे अविसओ उवएसस्स । ता इमं एत्थ पत्तयालं, जं किंचि भणिय अवकमामि इमाओ विभागाओ; अगभिप्पेयकारावओ माणणीओ वि दढमुब्वेयजणओ त्ति । चिन्तिऊण जंपियमणेणं । वच्छ पियमित्त, जाणामि अहमिणं, नत्थि दुक्करं सिणेहस्स, सब्भावगेज्झाणि य सज्जणहिययाणि । एयावत्थेण वि न को अङ्गीकैयपरिच्चाओ। ता कीस तुमं खिजसि त्ति । परिचय विसायं । ईइसो एस संसारो, किमेत्थ करीयउ । तहावि तत्तभावणा कायन त्ति भणिऊण गओ नागदेवो । इयरो वि पियमित्तो तप्पभूइमेव पूइज्जमाणो सयणवग्गेण अहिणन्दिजमाणो राइणा अपरिवडियतहाविहपरिणामो जीविऊण दुमासमेतं कालं चईऊण देहपञ्जरं सह नीलुयाए उववन्नो किन्नरेसु । पउत्तो ओही, विइओ पुरवुत्तन्तो, समागओ सह पिययमाए तमुजाणं । कया उज्जाणतया । निम्मियं असोय पायवासन्नंमि देउलं । निविट्ठो आणन्ददेवो निव्वुई य तस्स सहचरी देवया । गयाणि नन्दणवणं । दिद्या य तत्थ एगा विज्जाहरी पिययमविओयदुक्खेण अच्चन्तदुब्बला दीहदीहं नीससन्ती इओ यत्किश्चिद् भणित्वाऽपामामि अस्माद्विभागात् , अनभिप्रेतकारको माननीयोऽपि दृढमुद्वेगजनक इति । चिन्तयित्वा जल्पितमनेन । वत्स प्रियमित्र ! जानाम्यहमिदम्, नास्ति दुष्करं स्नेहस्य, सद्भावग्राह्याणि च सज्जनहृदयानि । एतदवस्थेनापि न कृतोऽशीकृतपरित्यागः । ततः कस्मात्त्वं खिद्यसे इति । परित्यज विषादम् । ईदृश एष संसार:, किमत्र क्रियताम् । तथापि तत्त्वभावना कर्तव्येति भणित्वा गतो नागदेवः । इतरोऽपि प्रियमित्रः तत्प्रभृत्येव पूज्यमानः स्वजनवर्गेण अभिनन्द्यमानो राज्ञा अपरिपतिततथाविधपरिणामो जीवित्वा द्विमासमात्र कालं त्यक्त्वा देहपञ्ज सह नीलुकयोपपन्नः किन्नरेषु । प्रयुक्तोऽवधिः, विदितः पूर्ववृत्तान्तः, समागतः सह प्रियतमया तमुद्यानम् । कृतोद्यानपूजा । निर्मितमशोकपादपासन्नं देवकुलम् । निविष्ट आनन्ददेवो निर्वृतिश्च तस्य सहचरी देवता । गतौ नन्दनवनम् ।
१ आयरत क । २ ते य व । ३ -कयवयपरि-क । ४ अणंग-ख ।
-
-
Jain Educatio
n
al
For Private & Personal Use Only
Timelibrary.org