________________
मराइच्चकहा ।
॥६७९॥
Jain Educatio
कोलाहलं आओ नागदेव । दिट्ठो पियमित्तेगं । विलिओ य एसो । अब्भुट्टिओ णेहिं वन्दिओ य अईवविलिएहिं । 'अहिलसिय संपज्जउ' ति अहिन्दियाई नागदेवेण । चिन्तियं च गेणं । का उण एसा इत्थिया समाणरूवा उचियत्रया य पियमित्तस्स । वयणवियारेणं सिणेहनिग्भरा एयंमि लक्खिज्जर, बिलिओ य एसो; ता किं पुण इमं ति । एत्यन्तरंमि सगग्गयकखरं जंपियं सहीहिं । भवं एसा खु ईसरखन्दध्या नीलया नाम कन्नया, विन्ना पियमित्तस्स, पडिकूलयाए देवस्स न परिणीया य णेणं । 'पoasओ 'कुयियमिमीए । तओ 'भत्तारदेवया नारि' त्ति धम्मपरा जाया विसयनिपिपासा वि य पिययमदंसणूसुया विरहपरिदुब्बलङ्गी दर्द खिजर ति । एवमाइ साहियमणसगावसाणं । चिन्तियं नागदेवेण । अहो दारुणया मयणवियाररूप, जेण पियमित्तणावि एयं ववसियं ति | अहवा ईइसो एस मयणो मोहणं विवेयस्स तिमिरं दंसणस्स ओच्छायणं चरित्तस्स । एएणमभिमित्रेण । व्रीडितः । अभ्युत्थित आभ्याम् वन्दितश्चतीव त्रीडिताभ्याम् । 'अभिलषितं संपद्यताम्' इति अभिनन्दितौ नागदेवेन । चिन्तितं च तेन का पुनरेषा स्त्री, समानरूपा उचितवयाश्च प्रियमित्रस्य । वनविकारेण स्नेहनिर्भरा एतस्मिन् लक्ष्यते, त्रीडितश्चैषः, ततः किं पुनरिदमिति । अत्रान्तरे सगद्गदाक्षरं जल्पितं सखीभिः । भगवन् ! एषा खलु ईश्वरस्कन्ददुहिता नीलुका नाम कन्यका, वितीर्णा, प्रियमित्रस्य, प्रतिकूलतया देवस्य न परिणीता च तेन । 'प्रव्रजित एषः' इति कुतोऽपि विज्ञातमनया । ततो 'भर्तृदेवता नारी' इति धर्मपरा जाता विषयनिपिपासाऽपि च प्रियतमदर्शनोत्सुका विरहपरिदुर्बलाङ्गी दृढं खिद्यते इति । एवमादि कथितमनशनावसानम् । चिन्तितं नागदेवेन - अहो दारुणता मदनविकारस्य येन प्रियमित्रेणाप्येतद् व्यवसितमिति । अथवेश एष मदनो मोहनं विवेकस्य तिमिरं दर्शनस्य अवच्छादनं चारित्रस्य । एतेनाभिभूताः प्राणिनो नास्ति तद् यन्न समाचरन्तीति । तेनाविषय उपदेशस्य । तत इदमत्र प्राप्तकालम्,
९ दिन्ना क ।
ational
For Private & Personal Use Only
सतमो भवो ।
॥६७९॥
belibrary.org