SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ * R सत्तमो समराइचकहा। ----- ॥६७८॥ X ॥६७८॥ कायव्वं ति । नीलुयाएं भणियं । अज्ज उत्त, जहा उभयं पि संपज्जइ आसन्नं च जम्मन्तरं अप्पासयाण बहुमओ य मे इमस्स किलेसायासहे उणो देहस्स चाओ, ता एवं क्वथिए अजउत्तो पमाणं ति । पियमित्तेण भणियं । मुन्दरि, अभिन्नचित्ता मे तुम । ता किं पत्य अवरं भणी यइ । पडिवन्नं मए अणसणं । हिय यइच्छिओ य मे जम्मन्तरंमि वि तुमए सह समागमो त्ति । नीलुयाए भणियं । अन्ज उत्तो पमाणं । पुज्जन्तु ते मणोरहा । अन्नं च । अणुजाणेउ मं अजउत्तो हिययइच्छियमणोरहावूरणेण । अहवा भत्तारदेवा इत्थिया; जं सो करेइ, तं तीए अणुचिट्टियव्यं । कयं चेयं तुमए, अओ अत्थओऽणुमयमेवं ति । आपुच्छियाओ सहीओ, खामिया जणणिजणया । 'मा साहसं मा साहसं' ति वारिज माणी सहीहिं पडिवना अणसणं । जम्मन्तरंमि वि इमिणा चेव भत्तुणा अविउत्ता हवेज ति संपाडिओ पणिही । ठियाई अइमुत्तल यालिङ्गियस्स असोयपायवस्स हेतु ।। एत्थन्तरंमि सोऊण नीलुयापहियणगमः । तत आचश्व, किं मया कर्तव्यमिति । नीलुकया भणितम् आर्यपुत्र ! यथोभयमपि संपद्यते, आसन्नं च जन्मान्तरमात्मवशगानाम् , | बहुमतश्च मेऽस्य क्लेशायासहेतोःहस्य त्यागः, तत एवं व्यवस्थिते आर्यपुत्रः प्रमाणमिति । प्रियमित्रेण भणितम् -सुन्दरि ! अभिन्नचित्ता मे त्वम् । ततः किमत्रापरं झण्यते । प्रतिपन्नं मयाऽनशनम् । हृदयेप्सितश्च मे जन्मान्तरेऽपि त्वया सह समागम इति । नीलुकया भणितम्-आर्यपुत्रः प्रमाणम् । पूर्यन्तां ते मनोरथाः । अन्यच्च, अनुजानातु मामार्यपुत्रो हृदयेषितमनोरथापूरणेन । अथवा भर्तदेवता स्त्री, यत्स करोति तत् तयाऽनुष्ठातव्यम् । कृतं चेदं त्वया, अतोऽर्थतोऽनुमतमेवमिति । आपृष्टाः सख्यः, क्षामितौ जननीजनको । मा साहसं मा साहसम्' इति वार्यमाणा सखीमिः प्रतिपन्नाऽनशनम् । जन्मान्तरेऽप्यनेनैव भाऽवियुक्ता भवेयमिति संपादितः प्रणिधिः (संकल्पः)। स्थितावतिमुक्तलतालिङ्गितस्याशोकपादपस्याधः । अत्रान्तरे श्रुत्वा नीलुकासखीजनकोलाहलमागतो नागदेवः । दृष्टः प्रिय १ तत्सद्विपाए वेव-इत्यधिकः क । %A75 Jain Educativ ational For Private & Personal Use Only wiwwyanhelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy