________________
*
R
सत्तमो
समराइचकहा।
-----
॥६७८॥
X
॥६७८॥
कायव्वं ति । नीलुयाएं भणियं । अज्ज उत्त, जहा उभयं पि संपज्जइ आसन्नं च जम्मन्तरं अप्पासयाण बहुमओ य मे इमस्स किलेसायासहे उणो देहस्स चाओ, ता एवं क्वथिए अजउत्तो पमाणं ति । पियमित्तेण भणियं । मुन्दरि, अभिन्नचित्ता मे तुम । ता किं पत्य अवरं भणी यइ । पडिवन्नं मए अणसणं । हिय यइच्छिओ य मे जम्मन्तरंमि वि तुमए सह समागमो त्ति । नीलुयाए भणियं । अन्ज उत्तो पमाणं । पुज्जन्तु ते मणोरहा । अन्नं च । अणुजाणेउ मं अजउत्तो हिययइच्छियमणोरहावूरणेण । अहवा भत्तारदेवा इत्थिया; जं सो करेइ, तं तीए अणुचिट्टियव्यं । कयं चेयं तुमए, अओ अत्थओऽणुमयमेवं ति । आपुच्छियाओ सहीओ, खामिया जणणिजणया । 'मा साहसं मा साहसं' ति वारिज माणी सहीहिं पडिवना अणसणं । जम्मन्तरंमि वि इमिणा चेव भत्तुणा अविउत्ता हवेज ति संपाडिओ पणिही । ठियाई अइमुत्तल यालिङ्गियस्स असोयपायवस्स हेतु ।। एत्थन्तरंमि सोऊण नीलुयापहियणगमः । तत आचश्व, किं मया कर्तव्यमिति । नीलुकया भणितम् आर्यपुत्र ! यथोभयमपि संपद्यते, आसन्नं च जन्मान्तरमात्मवशगानाम् , | बहुमतश्च मेऽस्य क्लेशायासहेतोःहस्य त्यागः, तत एवं व्यवस्थिते आर्यपुत्रः प्रमाणमिति । प्रियमित्रेण भणितम् -सुन्दरि ! अभिन्नचित्ता मे त्वम् । ततः किमत्रापरं झण्यते । प्रतिपन्नं मयाऽनशनम् । हृदयेप्सितश्च मे जन्मान्तरेऽपि त्वया सह समागम इति । नीलुकया भणितम्-आर्यपुत्रः प्रमाणम् । पूर्यन्तां ते मनोरथाः । अन्यच्च, अनुजानातु मामार्यपुत्रो हृदयेषितमनोरथापूरणेन । अथवा भर्तदेवता स्त्री, यत्स करोति तत् तयाऽनुष्ठातव्यम् । कृतं चेदं त्वया, अतोऽर्थतोऽनुमतमेवमिति । आपृष्टाः सख्यः, क्षामितौ जननीजनको । मा साहसं मा साहसम्' इति वार्यमाणा सखीमिः प्रतिपन्नाऽनशनम् । जन्मान्तरेऽप्यनेनैव भाऽवियुक्ता भवेयमिति संपादितः प्रणिधिः (संकल्पः)। स्थितावतिमुक्तलतालिङ्गितस्याशोकपादपस्याधः । अत्रान्तरे श्रुत्वा नीलुकासखीजनकोलाहलमागतो नागदेवः । दृष्टः प्रिय
१ तत्सद्विपाए वेव-इत्यधिकः क ।
%A75
Jain Educativ
ational
For Private & Personal Use Only
wiwwyanhelibrary.org