________________
समराइच-त
सत्तमो
॥६७७॥
RAPARASHARASI
पुलइयाई अङ्गाई, ईसिवलियतारयं च पलोइउमारद्धा । एत्थन्तरंमि दुजययाए मयणस्स रम्मयाए विलासाणं विवित्तयाए काणणस्स
भवो। आवज्जियं से चित्तं । चिन्तियं च णेण । हन्त किमेत्य जुत्तं ति । एगओ गुरुवयणभङ्गो, अन्नओ अणुरत्तजणवजण ति । उभयं पि गरुयं । अहवा सुयं मए भयवओ सयासे, जहा अखण्डियक्याणं जम्मन्तरिओ हिययइच्छियवत्युलाभो हैवह हिययइच्छिओ य मे
+ ६७७॥ इमीए समागमो । ता अखण्डि ऊण वयं परिच्चएमि जीवियं, जेण उभयं पि गरुयं अवियलं संपज्जइत्ति । अहवा इमं चेव साहेमि एयाए । पेच्छामि ताव किमेसा जंपइ त्ति । चिन्ति ऊग भणिया यणेण । सुन्दरि, अलं खिजिएणं । आवजियं मे हिययं तुह सिणेहेण । किं तु अणुचिओ अङ्गीक यपरिचाओ, अजुत्तो गुरुवयणभङ्गो । सुयं च मए भयवओ सयासे, जहा अखण्डियवयाणं जम्मन्तरिओ हिययइच्छियवत्थुलाहो, हिययइच्छिओ य मे इमिणा सम्भावसंभमेणं तुमए सह समागमो । ता आचिक्ख, किंमएस कितुमारब्धा । अत्रान्तरे दुर्जयतया मदनस्य रम्यतया विलासानां विविक्ततया काननस्यावर्जितं तस्य चित्तम् । चिन्तितं च तेन-हन्त किमत्र युक्तमिति । एकतो गुरुवचनभङ्गोऽन्यतोऽनुरक्तजनवर्जनमिति । उभयमपि गुरुकम् । अथवा श्रुतं मया भगवतः सकाशे, यथाsखण्डितव्रतानां जन्मान्तरितो हृदयेप्सितवस्तुलाभो भवति, हृदयेप्सितश्च मेऽस्याः समागमः । ततोऽखण्डित्वा व्रतं परित्यजामि जीवितम् , येनोभयमपि गुरुकमविकलं संपद्यते इति । अथवेदमेव कथयाम्येतस्याः । प्रेक्षे तावत् किमेषा जल्पतीति । चिन्तयित्वा भणिताच तेन । सुन्दरि ! अलं खेदितेन । आवर्जितं मे हृदयं तव स्नेहेन । किन्तु अनुचितोऽङ्गीकृतपरित्यागः, अयुक्तो गुरुवचनभङ्गः । श्रुतं च मया भगवतः सकाशे, यथाऽखण्डितव्रतानां जन्मान्तरितो हृदयेप्सितवस्तुलाभः, हृदयेप्सितश्च मेऽनेन सद्भावसंभ्रमेण त्वया सह समा
ECRECE
१ नास्ति पाठ: क-ख । २ -कयवयपरि-क।
२०
Jain Education
D
ational
For Private & Personal use only
HKDelibrary.org