SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ मराइच्च कहा |६७६॥ को को कालो । विरमाणो य समागओ से भत्ता तन्मयरपच्चासन्नं तत्रोवणं । सुआ नीलुयाए । तओ अणुन्नविय जणणिजणए गया वन्दणनिमित्तं । दिट्ठो य णाए झाणजोयमुत्रगओ पियमित्तो । समुप्पन्नं सझसे, वेवियाई अङ्गाई, विमूढा वेयणा, संभमाइस मुखिया एा । 'परित्तायह परित्तायह' त्ति अक्कन्दियं परियणेणं । 'करुणापहाणा मुणि' त्ति परिच्चइय झाणजोयं उद्विओ पियमित्तो। 'किमेयं किमेयं' ति पुच्छियमणेणं । साहियं से सहियाहिं। एसा खुईसरखन्दध्या नीलुया नाम कक्षया देवया गुरु विइन्नं भवन्तमेव भत्तारं यावत्थमवलोइऊण मोहमुत्रगय त्ति । तओ सुमरियमणेणं । अहो मे पणइणीए दढाणुरागय' ति गहिओ सोएणं । वियलिओ झाणासओ, उल्लसिओ सिणेहो । 'समासस समासस' त्ति अभ्युक्खिया कमण्डलुपाणिएणं । लद्धा य णाए चेयणा । उम्मिलियं लोयणजयं । दिो य एसो । सज्झसपैवेविरङ्गी उट्टिया एसा । हरिसविसायगन्भिणं नीससियमिमीए, फुरियं बिम्बाहरेणं, कोsपि कालः । विरंच समागतस्तस्य भर्त्ता तन्नगरप्रत्यासन्नं तपोवनम् । श्रुतो नीलुकया । ततोऽनुज्ञाप्य जननीजनको गता वन्दननिमित्तम् । दृष्टश्च तथा ध्यानयोगमुपगतः प्रियमित्रः । समुत्पन्नं साध्वसम् वेपितान्यङ्गानि विमूढा चेतना, संभ्रमातिशयेन मूच्छितैषा । 'परित्रायध्वं परित्रायध्वम्' इत्याक्रन्दितं परिजनेन । 'करुणाप्रधाना मुनयः' इति परित्यज्य ध्यानयोगमुत्थितः प्रियमित्रः । 'किमेतत् किमेतद्' इति पृष्टमनेन । कथितं तस्याः सखीभिः । एषा खलु ईश्वरस्कन्ददुहिता नीलुका नाम कन्यका देवतागुरुवितीर्ण भवन्तमेव भर्तारमेतदवस्थ मवलोक्य मोहमुपगतेति । ततः स्मृतमनेन । 'अहो मे प्रणयिन्या दृढानुरागता' इति गृहीतः शोकेन । विचलितो ध्यानाशयः, उल्हसितः स्नेहः । समाश्वसिहि समाश्वसिहि' इत्यभ्युक्षिता कमण्डलुपानीयेन । लब्धा च तया चेतना । उन्मिलितं लोचनयुगम् । दृष्टचैषः 1 साध्वसप्रवेपमानाङ्गी उत्थितैषा । हर्षविषादगर्भितं निःश्वसितमनया, स्फुरितं बिम्बाधरेण, पुलकितान्यङ्गानि, ईषद्वलिततारकं च प्रलो१ अन्नया - इत्यधिकः क । २ गुरुविइन्नं ख । ३ - वेविरंगी क । For Private & Personal Use Only Jain Education International सत्तमो भवो । ॥६७६ ॥ www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy