SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ IMI सत्तमो भवो। ॥६७५॥ समराइच रस्स,अहो निरवेक्खया मच्चुणो। अहवा सुरासुरसाहारणो अप्पडि यारो खु एसो। ता किं एत्य करीयउ । अणुवाआ खुएसो, उवाओ कहा। य धम्मो, जओ जेऊण धम्मेण मच्चुं अयरामरगइमुवगया मुंगओ त्ति । अन्नं च वच्छ, कहं ते उभयलोयफलसाहणे असमत्था अब स्था जओ पुरिसयारसज्झं फलं, विवेगउच्छाहमूलो य पुरिसयारो, उभयसंपन्नो य तुमं । पयइनिग्गुणे य संसारे परलोयफलसाहणं चेव ॥६७५॥ HI सुन्दरं न उण इहलोइयं ति । जोग्गो य तुम धम्मसाहणे; ता कहमसमत्थो त्ति । पियमित्तेण भणिय । भयवं, जइ जोग्गो, ता आइसउ किं मए काय ति । नागदेवेण भणियं । वच्छ, इमं चेव भिक्खुत्तणं । पडिस्सुयमणेण । साहिओ से गोरसपरिवज्जणाइओ निययकिरियाकलावो । परिणओ य एयस्त । अइक्वन्ता कइवि दियहा । दिनाय से दिखा । करेइ विहियाणुट्ठाणं ।। इओ य सा नीलुया कुओ वि एयमवगच्छिऊण भत्तारदेवया नारित्ति धम्मपरा जाया विसयनिप्पिवासा वि तहसणूसुया, विरह दुब्बलङ्गो ददं खिजइ ति । अइ. शशी । अहो दारुणता संसारस्य, अहो निरपेक्षता मृत्योः । अथवा सुरासुरसाधारणोऽप्रतिकारः खल्वेषः । ततः किमत्र क्रियताम् । अनुपायः खल्वेषः, उपायश्च धर्मः, यतो जित्वा धर्मेण मृत्युमजरामरगतिमुपगता मुनय इति । अन्यच्च, वत्स ! कथं ते उभयलोकफलसाधनेऽसमर्थाऽवस्था, यतः पुरुषकारसाध्यं फलम् , विवेकोत्साहमूलश्च पुरुषकारः, उभयसंपन्नश्च त्वम् । प्रकृतिनिर्गुणे च संसारे परलोकफलसाधनमेव सुन्दरम् , न पुनरैहलोकिकमिति । योग्यश्च त्वं धर्मसाधने, ततः कथमसमर्थ इति । प्रियमित्रेण भणितम्-भगवन् ! यदि योग्यस्तत आदिशतु किं मया कर्तव्यमिति । नागदेवेन भणितम्-वत्स ! इइमेव भिक्षुत्वम् । प्रतिश्रुतमनेन | कथितस्तस्य गोरसपरिवर्जनादिको निजक्रियाकलापः । परिणतश्चैतस्य । अतिक्रान्ताः कत्यपि दिवसाः । दत्ता च तस्य दीक्षा । करोति विहितानुष्ठानम् । इतश्च सा नीलुका कुतोऽप्येतदवगत्य 'भर्तृदेवता नारी' इति धर्मपरा जाता विषयनिष्पिपासाऽपि तद्दर्शनोत्सुका विरहदुर्बलाङ्गी दृढं क्षीयते इति । अतिक्रान्तः १ मुणिणो क । २ ससमयविहीए-इत्यधिकः ख । %A5%AE ब % E Jain Educale De national For Private & Personal Use Only D ainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy