________________
समराइच्चकहा ।
|६७४॥
Jain Educat
न्तस्स वि य अणुद्वाणं विहलं संपज्जइ'ति गहिओ विसाएणं । तओ 'किमिह 'अत्तणां विडम्बिएर्ण'ति असाहिऊण परियणस्स निग्गओ aria | forcery अचिन्तिऊण गन्तव्वं अवियारिऊण दिसिवहं पयट्टो उत्तराहिमुहं । गओ थेवं भूमिभागं । दिट्ठो य पियवयंसओ नागदेवो नाम पण्डरभिक्खू । वन्दिओ सविणये । कहकहवि पञ्चभिन्नाओ भिक्खुणा । भणिओ य णेण । वच्छ पियमित्त, कह इसी का एयाई पत्थिओ सिति । पियमित्तेण भणियं । भयवं, परोप्पर विरुद्धकारिणं देव्वं पुच्छसु त्ति, जेण तायपुत्तो करि निरवराहो चेव ईइस अवत्थं पाविओ म्हि । नागदेवेण भणियं । वच्छ, अवि कुसलं ते तायस्स । पियमित्तेण भणियं भयवं, परिवालियस पुरिसमग्गस्स सुरलोयमणुगयस्स वि कुसलं;अकुसलं पुण तायवंसविडम्बयस्स जन्तपुरिसाणुयारिणो पियमित्तस्स, जस्स उभयलोफसाह असमत्था ईइसी अवत्थ त्ति । नागदेवेण भणियं । वच्छ, अवि अत्थमिओ सो बन्धवकुमुयायरस सी । अहो दारुणया संसादरिद्राः' इति परिभूतः परिजनेन कुर्वतोऽपि चानुष्ठानं विफलं संपद्यते' गृहीतो विषादेन । ततः किमिहात्मना विडम्बितेन' इत्यकथयित्वा परिजनस्य निर्गतो नगरात् । निर्वेदगुरुकतयाऽचिन्तयित्वा गन्तव्यमविचार्य दिक्पथं प्रवृत्त उत्तराभिमुखम् । गतः स्तोकं भूमिभागम् । दृष्टश्च तेन पितृवयस्यो नागदेवो नाम पाण्डरभिक्षुः । वन्दितः सविनयम् । कथं कथमपि प्रत्यभिज्ञातः मिणा । तेन त् प्रियमित्र ! कथं ते ईदृश्यवस्था, कुत्र वा त्वमेकाकी प्रस्थितोऽसि इति । प्रियमित्रेण भणितम्-भगवन् ! परस्परविरुद्धकारिणं दैवं पृच्छेति येन तातपुत्रः कृत्वा निरपराध एव ईदृशीमवस्थां प्रापितोऽस्मि । नागदेवेन भणितम् - वत्स ! अपि कुशलं ते तातस्य । प्रियमित्रेण भणितम्-परिपालितसत्पुरुष मार्गस्य सुरलोकमनुगतस्यापि कुशलम्, अकुशलं पुनस्तातवंशविडम्बकस्य यन्त्र पुरुषानुकारिणः प्रियमित्रस्य, यस्योभयलोकफलसाधनेऽसमर्था ईदृश्यवस्थेति । नागदेवेन भणितम् - वत्स ! अपि अस्तमितः स बान्धवकुमुदाकर१ अप्पणा ख २ उत्तरावहं क । ३ जहन्न क ।
national
For Private & Personal Use Only
सत्तमौ भवो
॥६७४॥
inelibrary.org