________________
मराइचकहा
सत्तमो
भवो।
॥६७३॥
॥६७३॥
SARAPUU HUR
पत्थन्तरंमि विइयकुमारत्तन्तेणेव भणियं सोमसरेण । देव. सुमरियं मर कुमारस्स पिययमासंजोयकारणं ति । राइणा भणियं । कहेउ अज्जो, कीइ । सोमसूरेण भणियं ।
देव, अस्थि कायम्बरीए अडवीए पियमेलयं नाम तित्थं । तस्स किल एसा उठाणपारियावणिया। इमीए चेव कायम्बरीऐ विसाहवद्धणं नाम नयरं अहेसि । अजियबलो राया, वसुंधरो सेट्टी,पियमित्तो से सुओ। लद्धा य ण तनयरवत्थबयस्स ईसरखन्दस्स धूया नीलया नाम कन्नया । अइकन्तो कोइ कालो अवत्ते विवाहे पत्ताणि जोवणं । एत्थन्तरंमि विचित्तयाए कम्मपरिणामस्म, चश्चला सिरि'त्ति सञ्चयाए लोयपवायस्स वसुंधरसेद्विणो वियलिओ विहयो । वुडो चेव अहयंता अलं मे परमत्थसंपायणरहिएणं जीविएणं' ति चिन्तिऊण ये अहिमाणेकरसिययाए परिचत्तमणेण जीवियं । पियमित्तो वि य 'अमाणणीया दरिद्द त्ति परिभूओ परियणेणं करेप्रियं करोमि । प्रेषितास्तावन्म या तव जायागवेषगनिमित्तं निजपुरुषाः । तत्र पुनः केऽप्यागता अपरे नवेति ।
अत्रान्तरे विदितकुमारवृत्तान्तेनैव भणितं सोमसूरेण । देव ! स्मृतं मया कुमारस्य प्रियतमासंयोगकारणमिति । राज्ञा भणितम्-18 कथयत्वार्यः, कीदृशम् । सोमसूरेण भणितम्-देव ! अस्ति काम्बर्यामटव्यां प्रियमेलकं नाम तीर्थम् । तस्य किलैषा उत्थानपर्यापनिका । अस्यामेव कादम्बयाँ विशाखवर्धनं नाम नगरमासीद् । अजितबलो राजा, वसुन्धरः श्रेष्ठी, प्रियमित्रस्तस्य सुतः । लब्धा च तेन तन्नगरवास्तव्यस्येश्वरस्कन्दस्य दुहिता नीलुका नाम कन्यका। अतिक्रान्तः कोऽपि कालः । अवृत्ते विवाहे प्राप्तौ यौवनम् । अत्रान्तरे विचित्रतया कर्मपरिणामस्य 'चञ्चला श्रीः' इति सत्यतया लोकप्रवादस्य वसुन्धरश्रेष्ठिनो विचलितो विभवः । 'वृद्ध एवाहम् , ततोऽलं मे परमार्थसंपादनरहितेन जीवितेन' इति चिन्तयित्वा च अभिमानकरसिकतया परित्यक्तमनेन जीवितम् । प्रियमित्रोऽपि च 'अमाननीया
१ अडवीए-इत्यधिकः कपुस्तकप्रान्ते । २ नीलया क। ३ लोयवायस्स क । ४ वि ख ।
|
D
सम०७
educatb
AG
a tional
For Private & Personal Use Only
M
anelibrary.org