SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ समराइचकहा । ॥६७२॥ Jain Educatio पवर सेज्जाओ । साविया वेज्जा । पत्थुयं वणकम्मं । पेसिया य रायधूयागवेसण निमित्तं निययपुरिसा । अइकन्तेसु य कइवयदिणे 'विसमभूमिसंठिओ से सत्थो' ति अवगच्छिऊण सदाविओ साणुदेवो । भणिओ य राइणा । भद्द, सिमभूमिसंठिओ ते सत्थो दूरं च गन्तव्यं, पच्चासन्नो य घणसमओ; थाणे य रायपुत्तो, ता गच्छ तुमं ति । साणुदेवेण भणियं । देव, रायपुत्तं वज्जिय न मे पाया वहन्ति । कुमारेण भणियं । भद्द, अलं इमिणा अधीरपुरिसोचिएणं चेट्टिएणं । कज्जपहाणा खु पुरिसा हवन्ति । ता की महारायवयणं । अकीरमाणे य एयंमि अहिया मे अणिव्वुई । साणुदेवेण भणियं । देव, जं तुमं आणवेसि त्ति । [ततो पणमिऊणं कुमारं] गओ साणुदेवो । अइकैन्तो वणसमओ । पउणा कुमारपल्लीवई । कयं वद्धावणयं । भणिओ राइणा कुमारो । वच्छ, किं ते पियंकरेमि । पेसिया ताव मए तुह जायागवेसणनिमित्तं निययपुरिसा । तत्थ उण केइ आगया अवरे न वत्ति । प्रेषितौ कक्षान्तरम् । निर्मिते प्रवरशय्ये । शब्दायिता वैद्याः । प्रस्तुतं व्रणकर्म । प्रेषिता राजदुहितृगवेषणनिमित्तं पुरुषाः । अतिक्रान्तेषु च कतिपयदिनेषु 'विषमभूमिसंस्थितस्तस्य सार्थ:' इत्यवगत्य शब्दायितः सानुदेवः । भणितश्च राज्ञा-भद्र ! विषमभूमिसंस्थितस्ते सार्थः, दूरं च गन्तव्यम्, प्रत्यासन्नश्च घनममयः, स्थाने च राजपुत्रः ततो गच्छ त्वमिति । सानुदेवेन भणितम् - देव ! राजपुत्रं वर्जित्वा न मे पादौ वहतः । कुमारेण भणितम्-भद्र ! अलमनेनाधीरपुरुषोचितेन चेष्टितेन । का प्रधानाः खलु पुरुषा भवन्ति । ततः क्रियतां महाराजवचनम् । अक्रियमाणे चैतस्मिन् अधिका मेsनिर्वृतिः । सानुदेवेन भणितम् - देव! यत्त्वमाज्ञापयसीति । (ततः प्रणम्य कुमारं गतः सानुदेवः । अतिक्रान्तो घनसमयः । प्रगुणौ कुमारपल्लीपती । कृतं वर्धापनकम् । भणितो राज्ञा कुमारः वत्स ! किं ते १ दिवसु ख । २ 'गओ साणुदेवो सेणकुमारसमीवं । साहियं से णरवइसासणं' इत्यधिकः पाठः खपुस्तके । ३ समागओ घणसमओ । ततो पूरिऊण कायम गोरहे निम्फाइऊग सम्बतस्से- इत्यधिकः खपुस्तके | national For Private & Personal Use Only सतमो भवो ! ॥६७२॥ www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy