SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ मिराइच्चकहा । ॥६७१॥ यस्स कुमार सेणस्स वि ईइसी अवस्थ ति । तओ 'न अन्नहा मे वियप्पियं' ति चिन्तिऊण जंपियं नरिन्देणं । भद्द, व हं पुण एसे एद्दहमेतपरियणो इमं अरण्णमुवगओ त्ति । साणुदेवेण भणियं । देव, न- याणामि परमत्थं मए वि एस रायउराओ तामलितिं पत्थि एणं चम्पा वासए सन्निवे से कलत्तमेतपरिवारो वणनिउब्जे उबलद्धो ति । रायउरदंसणाणुसरणेण पञ्चभिन्नाओ य एसो । जाया य मे चिन्ता । किं पुण एसइइओविय मयरकेऊ रायधूयामेत्तपरियणो एवं वह त्ति । एवमाई साहिओ पत्थणापज्जन्तो सयलवइयरो । तओ देव, आयणियं मए सवरपुरिसेहिंतो, जहा देवाएसागयाए घाडीए नीया कुमारपल्लीवइणो । एयं च सोऊण इमस्स चैव वइयरस्स विवणनिमित्तं आगओ देवसमीवं । 'संपयं देवो पमाणं ति । राइणा भणियं । भद, साहु कथं ति । जुत्तमेव एयं तरजारिसाणं महाणुभावणं । समाणत्तो य परियणो । हरे एयाणं जत्तं कॅरेहि त्ति । तओ आएसाणन्तरमेव पेसिया कच्छन्तरं । निमियाओ संसारः, आपद्भाजनं चात्र प्राणिनः', येन चम्पाधिपसूतस्य कुमार सेनस्यापीदृश्यवस्थेति । ततो 'नान्यथा मे विकल्पितम्' इति चिन्तयित्वा जल्पितं नरेन्द्रेण । भद्र ! कथं पुनरेष एतावन्मात्र परिजन इदमरण्यमुपगत इति । सानुदेवेन भणितम्-देव ! न जानामि परमार्थम्, मापि एष राजपुरात् तामलिप्तीं प्रस्थितेन चम्पावास के सन्निवेशे कलत्रमात्र परिवारो वननिकुञ्जे उपलब्ध इति । राजपुरदर्शनानुस्मरणेन प्रत्यभिज्ञातश्चैषः । जाता च मे चिन्ता । किं पुनरेष रतिद्वितीय इव मकरकेतू राजदुहितृमात्रपरिजन एवं वर्तत इति । एवमादिः कथितः प्रार्थनापर्यन्तः सकलव्यतिकरः । ततो देव ! आकर्णितं मया शबरपुरुषेभ्यः, यथा देव देशादागतया धाट्या नीतौ कुमारपल्लीपती । एतच्च श्रुत्वा अस्य चैत्र व्यतिकरस्य विज्ञापननिमित्तमागतो देवसमीपम् । साम्प्रतं देवः प्रमाणमिति । राज्ञा भणितम् - भद्र साधु कृतमिति । युक्तमेवैतत् त्वादृशानां महानुभावानाम् । समाज्ञप्तश्च परिजनः - अरे एतयोर्यत्नं कुर्विति । तत आदेशानन्तरमेव १ - निगुंजे क। २ संप क। ३ करेह क । ४ कच्छंतरंभि ख । Jain Educationational For Private & Personal Use Only सतमो भवो । ॥६७१॥ helibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy