________________
सत्तमो भवो।
॥६७०॥
मराइच्च- 14 अहो मे महाणुभावया, जो एयंमि बाबाइज्जमाणे पाणे रक्खेमि । ता कि इमिणा; मम चेव वावायसु त्ति । तओ 'अहो से धीरग-1
रुओ आलावो; अहवा उचियमेव एवं इमाए आगिईए'त्ति चिन्तिऊण जंपियं नरिन्देणं । भो महाणुभाव, कं पुण भवन्तमवगच्छामि ।
तओ कुमारेण निरूवियाई पासाई । एत्थन्तरंमि मुणियकुमारवुत्तन्तो कइवयपुरिसेहिं घेत्तूण दरिसणिज्ज कुमारवुत्तन्तसाहणत्यमेव राइणो ॥६७०॥
समागओ साणुदेवो । पडिहारिओपडिहारेणं । अणुमओ राइणा । पविट्ठोय एसो। दिट्टो नरबई । समप्पियं दरिसणिज्जं । बहुमनिओ राइणा । दवावियं आसणं । भणिो य णेणं उवविससु'त्ति। सो यतहा अणेयपहारपीडियं पेच्छि ऊण कुमारं गहिओ महासोएणं । निवडिओ धरणिक्तु । तओ राहणा'हा किमेय'ति सिञ्चाविओ उदएणं, वीयाविओ चेलकण्णेहिं । समागया से चेयणा । भणिओ य राइणा। भद्द, किमेयं ति । साणुदेवेण भणियं । देव,सच्चमेयं रिसिवयणं 'असारो संसारो,आवयाभायणं च एत्थ पाणिणो', जेण चम्पाहिवसु. तस्करम् , इमं पुनर्महानुभाव प्रतिजागृतेति । कुमारेण भणितम्-अहो मे महानुभावता, य एतस्मिन् व्यापाद्यमाने प्राणान् रक्षामि । ततः किमनेन, मां चैव व्यापादयेति । ततो 'अहो तस्य धीरगुरुक आलापः, अथवोचितमेवैतदस्या आकृत्याः' इति चिन्तयित्वा जल्पितं नरेन्द्रेण | भो महानुभाव ! कं पुनर्भवन्तमवगच्छामि । ततः कुमारेण निरूपितानि पार्वाणि | अत्रान्तरे ज्ञातकुमारवृत्तान्तः कतिपयपुरु. पैतृहीत्वा दर्शनीयं कुमारवृत्तान्तकथनार्थमेव राज्ञः समागतः सानुदेवः । प्रतिहारितः (अवरुद्धः) प्रतीहारेण । अनुमतो राज्ञा । प्रविष्टचैषः । दृष्टो नरपतिः । समर्पितं दर्शनीयम् । बहुमानितो राज्ञा । दापितमासनम् । भणितश्च तेन 'उपविश' इति । स च तथाऽनेकप्रहारपीडितं प्रेक्ष्य कुमारं गृहीतो महाशोकेन, निपतितो धरणीपृष्ठे । ततो राज्ञा 'हा किमेतद्' इति सिञ्चत उदकेन, वीजितश्च चेलकर्णः । समागता तस्य चेतना । भणितश्च राज्ञा-भद्र ! किमेतदिति । सानुदेवेन भणितम्-देव ! सत्यमेतद् ऋषिवचनम् , 'असारः
१ एइणा क-ख । २ 'परियरिओ' इत्यधिकः क पुस्तके ।
Jain Educatio
n
al
For Private & Personal Use Only
Sadialibrary.org