________________
(सत्तमो
मराइच्चकहा।
भवो।
॥६९१॥
महारायसमरके उणो कयन्तो विव आवडिओ सज्जयाई आमओ उम्मृलयन्तं विय अन्ते समुद्धाइयं मूलं, उक्खणन्ती विय लोयणाई जाया सीसवेयणा; आयम्पियाओ सन्धीओ, पयलिया दन्ता, समुद्धाइओ सासो, भग्गाइ लोयणाई, निरुद्धा वाणी। समागया वेज्जा, पउत्ताई नाणाविहाई ओसहाई न जाओ य से विसेसो।तो विसणं वेज्जमण्डलं, पैरुइयाओ अन्तेउरियाओ। निवेइओ एस वुत्तन्तो | पडिहारेणं कुमारस्स । सो वुण 'मए जीवन्तयं मे परमोवयारिणो दुहियसत्तवच्छ लस्स महारायस्स ईइसी अत्या; असमत्यो य अयं पडिविहाणे ता धिरत्थु मे जीविएगं' ति चिन्तिऊण मोहमुवगओ त्ति । वीइओ वायचीराए, समासासिओ सन्तिमइए । भणियं च णाए । अन्ज उत्त, न सुमरेसि तं देवयाविइन आरोग्गमणिरयणं । ता तस्स एस कालो, परिचय विसायं, उवणेहि तं महारायस्स। तो 'मुन्दरि. साह सुमरिय' ति हरिसिओ कुमारो । गहियं आरोग्गमणिरयणं । निग्गच्छन्तस्स भरणाओ केणइ संलत्तं 'निए अन्यदा च विचित्रतया कर्मपरिणामस्य असारतया संसारस्य महाराजसमरकेतोः कृतान्त इव आपतितः सद्योघात्यामयः । उन्मूलयदिवान्त्राणि समुद्वावितं शूलम् , उत्क्षण्वतीव लो यने जाता शीर्षवेदना, आकम्पिताः सन्धयः, प्रबलिता दन्ताः, समुद्धावितः श्वासः, भग्ने लोचने, निरुद्धा वाणी । समागता वैद्याः, प्रयुक्तानि नानाविधान्यौवधानि, न जातश्च तस्य विशेषः । ततो विषण्णं वैद्यमण्डलम् , प्ररुदिता अन्तःपुरिकाः । निवेदित एष वृत्तान्तः प्रतीहारेण कुमारस्य । स पुनः 'मयि जीवति परमोपकारिणो दुःखितसत्त्ववत्सलस्य महाराजस्येदृश्यवस्था, असमर्थश्चाहं प्रतिविधाने, ततो धिगस्तु मे जीवितेन' इति चिन्तयित्वा मोहमुपगत इति । वीजितो वातचीरेण, समाश्वस्तः शान्तिमत्या । भणितं च तया-आर्यपुत्र ! न स्मरसि तद् देवत.वितीर्णमारोग्यमणिरत्नम् । ततस्तस्यैष कालः, परित्यज विषादम् , उपनय तद् महाराजस्य । ततः 'सुन्दरि ! साधु स्मृतम्' इति हर्षितः कुमारः। गृहीतमारोग्यमणिरत्नम् । निर्गच्छतो भवनात्
१ आर्यको ख । २ आयवियाओ क । ३ पवियाओ क । ४ चेदगरसा सित्तवाय क।
॥६९१॥
Jain Educationteational
For Private & Personal Use Only
anelibrary.org