________________
समराइच्चकहा।
ISRA
सत्तमो भवो।
॥६९२॥
॥६९२॥
अत्थे चिरं जीवमु' ति । तो 'अणुकूल उणो' त्ति हरिसिओ लहु चेव गओ नरिन्दभवणं, पविट्ठो नरवइसमीवं । तओ सोचिऊण हत्यपाए आरोग्गमणिरयणेण ओमन्जिओ राया। अचिन्तसामत्थयाए मणिरयणस्स उवसन्तं मूलं, पणट्ठा सीसवेयणा, घडियाओ सन्धीओ, थिरीहया दन्ता, उवसन्तो सासो, उम्मिल्लियाई लोयणाई, 'अहो किमेयं' ति पयट्टा वाणी । थेववेलाए य पुव्वसामत्थओ वि अहिययरसामत्थजुत्तो उढिओ राया। 'अहो कुमारस्स पहावो' त्ति जंपियं वेज्जेहिं । हरिसिया मन्तिणो । पंणच्चियाओ देवीओ। राइणा भणियं । भो पणट्ठसरणा मे अवस्था अहेसिता न विनायं मए, किमेत्थ संजायं ति । साहेह तुम्भे । साहियं जीवाणन्देण । हरिसिओ राया। भणियं च णेण । कहं णु खलु अमयभूए कुमारे पहवन्तंमि मच्चुणो अबयासो त्ति । लजिओ कुमारो। भणियं च | णेण । देवयागुरुपसाओ एसो त्ति । राइणा भणियं । वच्छ, तुह सन्तिया इमे पाणा; ता जहिच्छं जोएयव्य त्ति । कुमारेण भणियं । केनचित् संलपितं 'निजेऽर्थे घिरं जीव' इति । ततोऽनुकूलशकुनः' इति हृष्टो लध्वेव गतो नरेन्द्रभवनम् , प्रविष्टो नरपतिममीपम् ।। ततः शोचित्वा (क्षालयित्वा) हस्तपादान् आरोग्यमणिरत्नेनावमार्जितो राजा । अचिन्त्यसामर्थ्यतया मणिरत्नस्योपशान्तं शूलम् , प्रनष्टा शीर्षवेदना, घटिताः सन्धयः, स्थिरीभूता दन्ताः, उपशान्तः श्वासः, उन्मिलिते लोचने, 'अहो किमेतद्' इति प्रवृत्ता वाणी । स्तोकवे. लायां च पूर्वसामर्थ्यादप्यधिकतरसामर्थ्ययुक्त उत्थितो राजा । 'अहो कुमारस्य प्रभावः' इति जल्पितं वैद्यैः । हृषिता मन्त्रिणः । प्रनर्तिता देव्यः । राज्ञा भणितम्-भोः प्रनष्टस्मरणा मेऽवस्थाऽऽसीदिति, ततो न विज्ञातं मया, किमत्र संजातमिति । कथयत यूयम् । कथितं जीवानन्देन । हृष्टो राजा । मणितं च नेन-कथं नु खल्वमृतभूते कुमारे प्रभवति मृत्योरवकाश इति । लजितः कुमार इति । भणितं च तेन-देवतागुरुप्रसाद एष इति । राज्ञा भणितम्-वत्स ! तव सत्का इमे प्राणाः, ततो यथेच्छं द्रष्टव्या इति । कुमारेण भणितम्-गुरवो
१ -सउणहरिसिओ क । २ -भूया क । ३ -आइट्ठ वद्धावणयं मंतीहिं । पण क। ४ -विज्जमंडलपहाणविजेण साहियं क ।
PE
Jain Education
Aktional
For Private & Personal Use Only
D
elibrary.org