SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ समराइच्च सत्तमो भनो। DOHARIES ॥६९३॥ RESI गुरु तुब्भे । राइणा भणियं । कुमार, अलङ्ग-गीयवयणा गुरू ता मज्झ बहुमाणेण अणुचिट्ठियब मेयं देवाणुप्पिएणं । कुमारेण भणियं । आणवेउ ताओ। राइणा भणियं । न मोत्तबो अहं ति । कुमारेणं भणियं । जं तुम्भे आणवेह । राइणा भणियं । वच्छ, गुरुवहुमाणाणुरूवं फलं पावसु त्ति । 'निययावासे होहि' त्ति भणिऊण विसजिओ कुमारो । सदाविऊण भणिो से निउत्तपरियणो । न तुम्भेहि मम अणिवेइऊण समागो वि कुमारसनिओ को वि कुमारस्स पेसियचो त्ति । तेण भणियं । जं देवो आणवेइ। ___अइक्वन्तो कोइ कालो । अन्नया य कैहिचि वियाणिऊगमेयं वुत्तन्तं समागो पहाणामच्चपुत्तो अमरगुरू । निवेइओ राइणो । सदाविऊण पूइओ णेण, भणिो य नेहसारं । भद, किं बहुणा जंपिएणं; जीवियाओ वि अहिओ मे कुमारो। पडिनं च एएण, जहा मए तुम ण मोत्तयो । ता तहाणुचिट्ठियचं, जहा दो वि अम्हे मुहं चिट्ठामो त्ति । मन्तिपुत्तेण भणियं । देव, धनो कुमारो, जस्स यूयम् । राज्ञा भणितम्-कुमार ! अलङ्घनीयवचना गुरवः, ततो मम बहुमानेनानुष्ठातव्यमेतद् देवानुप्रियेण । कुमारेण भणितम्-आज्ञापयतु तातः । राज्ञा भणितम्-न मोक्तव्योऽहमिति । कुमारेण भणितम् यद् यूयमाज्ञापयत । राज्ञा भणितम्-'वत्स ! गुरुबहुमानानुरूपं फलं प्राप्नुहीति । नियतावासो भव' इति भणित्वा विसर्जितः कुमारः । शब्दयित्वा भणितस्तस्य नियुक्तपरिजनः । न युष्माभिर्ममानिवेव समागतोऽपि कुमारसत्कः कोऽपि कुमारस्य प्रेषयितव्य इति । तेन भणितम्-यदेव आज्ञापयति । ___ अतिक्रान्तः कोऽपि कालः। अन्यदा च कुत्रचिद् विज्ञायत वृत्तान्त समागतः प्रधानामात्यपुत्रोऽमरगुरुः । निवेदितो राज्ञः । शब्दाययित्वा पूजितस्तेन, भणितश्च स्नेहसारम् । भद्र । किं बहुना जल्पितेन, जीवितादप्यधिको मे कुमारः । प्रतिपन्न चैतेन, यथा मया त्वं न मोक्तव्यः । ततस्तथाऽनुष्ठातव्यं यथा द्वावप्यावां सुखं तिष्ठाव इति । मन्त्रिपुत्रेण भणितम्-देव ! धन्यः कुमारः, यस्य देवोऽप्येवं १निउत्तो परि क । २ कोइ ख । ३ कहं चि ख । ४ गुरुनामा क । ५ राइणो समरके उस्स क । Jain Education international For Private & Personal Use Only www.sainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy