________________
समराइच्चकहा।
UCRECIP
सत्तमो भवो।
॥६९४||
॥६९४।
देवो वि एवं मन्तेइ । ता जमाणत्तं देवेणः ऐत्य भयवं विही विय उवउ तो अहं । राइणा भणियं । वद्धावेह कुमारं एयरस समाग- मणेण । गया बद्धावया। भणिओ य एसो। भद, कुमारं पेच्छसु त्ति । निग्गो मन्तिपुत्तो, चिन्तियं च णेण । इमं चेव एत्य पत्तयालं, जमेस राया न परिचईयइत्ति । जो वसीकयं रज विसेणेण, साणुकोसो य कुमारो । तमन्तरेण परजमाणेण य पवज्ज भणिो अहं तारण । 'हारविस्सइ विसेणो रज्ज, पणटुं च एयं सेणो उद्धरिस्सइ' त्ति नेमित्तियाएसो । पारद्धं च तं विसेणेण, जओ अवमाणिया सामन्ता, पीडियाओ पयाओ, लङ्खिो उचियायारो, बहुमनिओ लोहो । ता इहेव अवत्थाणं सोहणं ति । एत्थन्तरंमि निवेइयं कुमारस्त, जहा देव, अमच्चपुत्तो अमरगुरू आगओ; संपइ देवो पमाणंति । कुमारेण वद्धावयस्प दाउं जहोचियं भणियं । लहुं पवेसेह । हरिसवसेण उढिओ कुमारो, पविट्ठो अमरगुरु, समाइच्छिओ णेण, पुच्छिओ सबहुमाणं 'अज्ज, कुसलं तायकुमाराणं । तेण मन्त्रयते । ततो यदाज्ञप्तं देवेन, अत्र भगवान् विविरिव उपयुक्तोऽहम् । राज्ञा भणितम्-वर्धापयत कुमारमेतस्य समागमनेन । गता वर्धापकाः । भणितश्चैषः भद्र ! कुमारं प्रेक्षवेति । निर्गतो मन्त्रिपुत्रः । चिन्तितं च तेन-इदमेवात्र प्राप्तकालम् , यदेष राजा न परित्यज्यते इति । यतो वशीकृतं राज्यं विषेणेन, सानुकोशश्च कुमारः । तमन्तरेण प्रपद्यमानेन च प्रवज्यां भणितोऽहं तातेन | हारयिष्यति विषेणो राज्यम् , प्रनष्टं चतत् सेन उद्धरिष्यति' इति नैमित्तिकादेशः । प्रारब्धं तद् विषेणेन, यतोऽवमानिताः सामन्ताः, पीडिताः प्रजाः, लचिन्त उचिताचारः, बहुमतो लोभः । तत इहैवावस्थानं शोभनमिति ।। अत्रान्तरे निवेदितं कुमारस्य, यथा देव ! अमात्यपुत्रोऽमरगुरुरागतः, सम्प्रति देवः प्रमाणमिति । कुमारेण वर्धापकाय दत्त्वा यथोचितं भणितम्-लघु प्रवेशय । हर्षवशेनोत्थितः कुमारः, प्रविष्टोऽमरगुरुः, समा
१ मन्न। क । २ समागमेण क । ३ आगओ इह पेइरज्जाओ मंतिपुत्तो सायं क ।
कवल
Jain Education Stational
For Private & Personal Use Only
w
alipelibrary.org