SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ उमराइचकहा। सत्तमो भवो। ॥६९५॥ भणिय । देव, कुसल । अन्ना देव, तुम दिट्टीगत सजायनिव्वया विसैणस्स रज्ज दाऊण तायपहाणपरियणसमेओ पन्चइओ महाराओ। तो 'अहो ममोवरि सिणेहाणुबन्धो तायस्स' त्ति चिनिऊण जंपियं कुमारेण । अन्ज, बहुमया विय मे तायपधज्जा. कुमाररज्जपयाणेण । अन्नं च । कुलहिई एसा अम्हाणं, रज्जभरधुरक्खमे जुवरायमि पवजापवजणं ति । अमञ्चपुत्तेण भणियं । जं| देवो आमवेइ । कुमारेण भणियं । अवि मुन्दरो पयाणं कुमारो। अमञ्चपुत्तेग भणियं । देव, सुन्दरो; किंतु देवनिग्गमणेणं महारायपव्वजाए य पीडियाओ पयाओ असामिसाल चिय अत्ताणयं मन्नन्ति । कुमारेण भणियं । कहं विसेणकुमारे जीवमाणमि असामिसालाओ। एत्थन्तरंमि छिकियं पडिहारेण । 'देवो जीवउ' ति भणियं अमरगुरुणा । फुरियं च वामलोयणेणं कुमारस्स । तओ चिन्तियमणेणं । हा किमेयमनिमित्तं ति । अहवा अलमनिमित्तासङ्काए; देवयानो सिवं करिस्सन्ति । भणिया सन्तिमई । मुन्दरि, संपाडेहि कालोचियं अजस्सातीए भणियं । जं अजउत्तो आणवेइ । काराविया सरीरटिई। समपिओ निययाहियारो। पडिच्छिी वARAमकर CAUSES गतः (आगतः) तेन पृष्टः सबहुमानम् , आर्य ! कुशलं तातकुमारयोः । तेन भणितम्-देव ! कुशलम् । अन्यच्च, देव ! 'त्वं न दृष्टः' इति । संजातनिर्वेदो विषेणस्य राज्यं दत्त्वा तातप्रमुखप्रधानपरिजनसमेतः प्रत्रजितो महाराजः। ततोऽहो ममोपरि स्नेहानुबन्धस्तातस्य' इति चिन्तयित्वा जल्पितं कुमारेण । आर्य ! बहुमतेव मे तातप्रव्रज्या कुमारराज्यप्रदानेन | अन्यच्च, कुलस्थितिरेषाऽस्माकम् , यद् राज्यभरधूःक्षमे युवराजे प्रव्रज्याप्रपइनभिति । अमात्यपुत्रेण भणितम्-यद् देव आज्ञापयति । कुमारेण भणितम्-अपि सुन्दरः प्रजानां कुमारः । अमात्यपुत्रेण भणितम्-देव ! सुन्दरः, किन्तु देवनिर्गमनेन महाराजप्रव्रज्यया च पीडिताः प्रजा अस्वाभिशालमिवात्मानं मन्यन्ते । कुमारेण भणितम्-कथै विषेणकुमारे जीवति अस्वामिशालाः [प्रजाः] । अत्रान्तरे क्षुतं प्रतीहारेण । 'देवो जीवतु'इति भणितममरगुरुणा । | स्फुरितं च वामलोचनेन कुमारस्य । ततश्चिन्तितमनेन-'हा किमेतदनिमित्तमिति । अथवाऽलमनिमित्ताशया, देवताः शिवं करिष्यन्ति । Jain Education heational For Private & Personal Use Only Sahelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy