SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ समराइचकहा । ॥६८५ ॥ | सत्तमो भवो ॥ वखायं जं भणियं धरणो लच्छी य तेह य पइभज्जा । एत्तो सेणविसेणा पित्तियपुत्त त्ति वोच्छामि ॥ अस्थि व जम्बुद्दीवे दीवे भारहे वासे सेसफणाभोयसभिहेण पीयारेण हिमगिरिसिह रसरिसेहिं भवणेहिं लहुइयनन्दणवह उबवणेहिं विणिज्जियमाणससरेहिं सरेहिं चम्पा नाम नयरी । जीए अहिंद्वाणं विय रुवस्स बीयं विय सुन्दरयाए जोणी far वियस चेट्ठियं विय मयरकेउणो संसारंमि वि रमणीयबुद्धिजणओ इत्थियायणो । जीए य अपिसुणो अमच्छरी कयन्नू दक्खो सुहाभिगमणीओ पुरिसवग्गो । तीए य दरियारिमद्दणो अमर सेणो नाम नरवई होत्था | transit साहिया सेस दिसिवहुभएण । ईसानडियाऍ व निच्चमेव लच्छीए वऊढो ॥ व्याख्यातं यद् भणितं धरणों लक्ष्मीश्च तथा च पतिभार्ये । इतः सेनविषेणौ पितृव्यपुत्राविति वक्ष्ये ॥ अतीव जम्बूद्वीपे द्वीपे भारते वर्षे शेषफणाभोगसंनिभेन प्राकारेण हिमगिरिशिखर सहशै भवनैर्लघुक्त नन्दनवनै रुपवने विनिर्जितमानस - सरोभिः सरोभिः सुशोभिता चम्पा नाम नगरी । यस्यामधिष्ठानमिव रूपस्य बीजमिव सुन्दरताया योनिरिव विनयस्य चेष्टितमिव मकरकेतोः संसारेऽपि रमणीय बुद्धिजनकः स्त्रीजनः । यस्यां चापिशुनोऽमत्सरी कृतज्ञो दक्षः सुखाधिगमनीयः पुरुषवर्गः । तस्यां च दृप्तारि मर्दनोऽमरसेनो नाम नरपतिरभवत् । १ तह पई क। पागारेण क । ३ जोणी वियस् क ४ नरवती क ख ५ नडियाइ व ख । ६ अवऊढो ख । Jain Education International For Private & Personal Use Only समो भवो । ||६०५|| www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy