________________
समराइचकहा ।
॥६८५ ॥
| सत्तमो भवो ॥
वखायं जं भणियं धरणो लच्छी य तेह य पइभज्जा । एत्तो सेणविसेणा पित्तियपुत्त त्ति वोच्छामि ॥
अस्थि व जम्बुद्दीवे दीवे भारहे वासे सेसफणाभोयसभिहेण पीयारेण हिमगिरिसिह रसरिसेहिं भवणेहिं लहुइयनन्दणवह उबवणेहिं विणिज्जियमाणससरेहिं सरेहिं चम्पा नाम नयरी । जीए अहिंद्वाणं विय रुवस्स बीयं विय सुन्दरयाए जोणी far वियस चेट्ठियं विय मयरकेउणो संसारंमि वि रमणीयबुद्धिजणओ इत्थियायणो । जीए य अपिसुणो अमच्छरी कयन्नू दक्खो सुहाभिगमणीओ पुरिसवग्गो । तीए य दरियारिमद्दणो अमर सेणो नाम नरवई होत्था |
transit साहिया सेस दिसिवहुभएण । ईसानडियाऍ व निच्चमेव लच्छीए वऊढो ॥
व्याख्यातं यद् भणितं धरणों लक्ष्मीश्च तथा च पतिभार्ये । इतः सेनविषेणौ पितृव्यपुत्राविति वक्ष्ये ॥ अतीव जम्बूद्वीपे द्वीपे भारते वर्षे शेषफणाभोगसंनिभेन प्राकारेण हिमगिरिशिखर सहशै भवनैर्लघुक्त नन्दनवनै रुपवने विनिर्जितमानस - सरोभिः सरोभिः सुशोभिता चम्पा नाम नगरी । यस्यामधिष्ठानमिव रूपस्य बीजमिव सुन्दरताया योनिरिव विनयस्य चेष्टितमिव मकरकेतोः संसारेऽपि रमणीय बुद्धिजनकः स्त्रीजनः । यस्यां चापिशुनोऽमत्सरी कृतज्ञो दक्षः सुखाधिगमनीयः पुरुषवर्गः । तस्यां च दृप्तारि मर्दनोऽमरसेनो नाम नरपतिरभवत् ।
१ तह पई क। पागारेण क । ३ जोणी वियस् क ४ नरवती क ख ५ नडियाइ व ख । ६ अवऊढो ख ।
Jain Education International
For Private & Personal Use Only
समो भवो ।
||६०५||
www.jainelibrary.org